रभ् + यङ् + णिच् + सन् + णिच् ধাতু রূপ - रभँ राभस्ये - भ्वादिः - কর্মণি প্রয়োগ লুঙ্ লকার আত্মনে পদ


 
 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 
এক
দ্বিবচন
বহু.
প্রথম
अरारभ्ययिषि
अरारभ्ययिषिषाताम् / अरारभ्ययिषयिषाताम्
अरारभ्ययिषिषत / अरारभ्ययिषयिषत
মধ্যম
अरारभ्ययिषिष्ठाः / अरारभ्ययिषयिष्ठाः
अरारभ्ययिषिषाथाम् / अरारभ्ययिषयिषाथाम्
अरारभ्ययिषिढ्वम् / अरारभ्ययिषयिढ्वम् / अरारभ्ययिषयिध्वम्
উত্তম
अरारभ्ययिषिषि / अरारभ्ययिषयिषि
अरारभ्ययिषिष्वहि / अरारभ्ययिषयिष्वहि
अरारभ्ययिषिष्महि / अरारभ्ययिषयिष्महि