रभ् + णिच् + सन् + णिच् ধাতু রূপ - रभँ राभस्ये - भ्वादिः - আশীর্লিঙ্ লকার
কর্তরি প্রয়োগ পরস্মৈ পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্তরি প্রয়োগ আত্মনে পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্মণি প্রয়োগ আত্মনে পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্তরি প্রয়োগ পরস্মৈ পদ
এক
দ্বিবচন
বহু.
প্রথম
रिरम्भयिष्यात् / रिरम्भयिष्याद्
रिरम्भयिष्यास्ताम्
रिरम्भयिष्यासुः
মধ্যম
रिरम्भयिष्याः
रिरम्भयिष्यास्तम्
रिरम्भयिष्यास्त
উত্তম
रिरम्भयिष्यासम्
रिरम्भयिष्यास्व
रिरम्भयिष्यास्म
কর্তরি প্রয়োগ আত্মনে পদ
এক
দ্বিবচন
বহু.
প্রথম
रिरम्भयिषयिषीष्ट
रिरम्भयिषयिषीयास्ताम्
रिरम्भयिषयिषीरन्
মধ্যম
रिरम्भयिषयिषीष्ठाः
रिरम्भयिषयिषीयास्थाम्
रिरम्भयिषयिषीढ्वम् / रिरम्भयिषयिषीध्वम्
উত্তম
रिरम्भयिषयिषीय
रिरम्भयिषयिषीवहि
रिरम्भयिषयिषीमहि
কর্মণি প্রয়োগ আত্মনে পদ
এক
দ্বিবচন
বহু.
প্রথম
रिरम्भयिषिषीष्ट / रिरम्भयिषयिषीष्ट
रिरम्भयिषिषीयास्ताम् / रिरम्भयिषयिषीयास्ताम्
रिरम्भयिषिषीरन् / रिरम्भयिषयिषीरन्
মধ্যম
रिरम्भयिषिषीष्ठाः / रिरम्भयिषयिषीष्ठाः
रिरम्भयिषिषीयास्थाम् / रिरम्भयिषयिषीयास्थाम्
रिरम्भयिषिषीध्वम् / रिरम्भयिषयिषीढ्वम् / रिरम्भयिषयिषीध्वम्
উত্তম
रिरम्भयिषिषीय / रिरम्भयिषयिषीय
रिरम्भयिषिषीवहि / रिरम्भयिषयिषीवहि
रिरम्भयिषिषीमहि / रिरम्भयिषयिषीमहि
সনাদি প্রত্যয়
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
উপসর্গ
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्