मुञ्च् ধাতু রূপ - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - লৃঙ্ লকার
কর্তরি প্রয়োগ আত্মনে পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্মণি প্রয়োগ আত্মনে পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্তরি প্রয়োগ আত্মনে পদ
এক
দ্বিবচন
বহু.
প্রথম
अमुञ्चिष्यत
अमुञ्चिष्येताम्
अमुञ्चिष्यन्त
মধ্যম
अमुञ्चिष्यथाः
अमुञ्चिष्येथाम्
अमुञ्चिष्यध्वम्
উত্তম
अमुञ्चिष्ये
अमुञ्चिष्यावहि
अमुञ्चिष्यामहि
কর্মণি প্রয়োগ আত্মনে পদ
এক
দ্বিবচন
বহু.
প্রথম
अमुञ्चिष्यत
अमुञ्चिष्येताम्
अमुञ्चिष्यन्त
মধ্যম
अमुञ्चिष्यथाः
अमुञ्चिष्येथाम्
अमुञ्चिष्यध्वम्
উত্তম
अमुञ्चिष्ये
अमुञ्चिष्यावहि
अमुञ्चिष्यामहि
সনাদি প্রত্যয়
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
উপসর্গ