दृश् + यङ्लुक् + णिच् + सन् ধাতু রূপ - লৃঙ্ লকার
दृशिँर् प्रेक्षणे - भ्वादिः
কর্তরি প্রয়োগ পরস্মৈ পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্তরি প্রয়োগ আত্মনে পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্মণি প্রয়োগ আত্মনে পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্তরি প্রয়োগ পরস্মৈ পদ
এক
দ্বিবচন
বহু.
প্রথম
अदरीदर्शयिषिष्यत् / अदरीदर्शयिषिष्यद् / अदरिदर्शयिषिष्यत् / अदरिदर्शयिषिष्यद् / अदर्दर्शयिषिष्यत् / अदर्दर्शयिषिष्यद्
अदरीदर्शयिषिष्यताम् / अदरिदर्शयिषिष्यताम् / अदर्दर्शयिषिष्यताम्
अदरीदर्शयिषिष्यन् / अदरिदर्शयिषिष्यन् / अदर्दर्शयिषिष्यन्
মধ্যম
अदरीदर्शयिषिष्यः / अदरिदर्शयिषिष्यः / अदर्दर्शयिषिष्यः
अदरीदर्शयिषिष्यतम् / अदरिदर्शयिषिष्यतम् / अदर्दर्शयिषिष्यतम्
अदरीदर्शयिषिष्यत / अदरिदर्शयिषिष्यत / अदर्दर्शयिषिष्यत
উত্তম
अदरीदर्शयिषिष्यम् / अदरिदर्शयिषिष्यम् / अदर्दर्शयिषिष्यम्
अदरीदर्शयिषिष्याव / अदरिदर्शयिषिष्याव / अदर्दर्शयिषिष्याव
अदरीदर्शयिषिष्याम / अदरिदर्शयिषिष्याम / अदर्दर्शयिषिष्याम
কর্তরি প্রয়োগ আত্মনে পদ
এক
দ্বিবচন
বহু.
প্রথম
अदरीदर्शयिषिष्यत / अदरिदर्शयिषिष्यत / अदर्दर्शयिषिष्यत
अदरीदर्शयिषिष्येताम् / अदरिदर्शयिषिष्येताम् / अदर्दर्शयिषिष्येताम्
अदरीदर्शयिषिष्यन्त / अदरिदर्शयिषिष्यन्त / अदर्दर्शयिषिष्यन्त
মধ্যম
अदरीदर्शयिषिष्यथाः / अदरिदर्शयिषिष्यथाः / अदर्दर्शयिषिष्यथाः
अदरीदर्शयिषिष्येथाम् / अदरिदर्शयिषिष्येथाम् / अदर्दर्शयिषिष्येथाम्
अदरीदर्शयिषिष्यध्वम् / अदरिदर्शयिषिष्यध्वम् / अदर्दर्शयिषिष्यध्वम्
উত্তম
अदरीदर्शयिषिष्ये / अदरिदर्शयिषिष्ये / अदर्दर्शयिषिष्ये
अदरीदर्शयिषिष्यावहि / अदरिदर्शयिषिष्यावहि / अदर्दर्शयिषिष्यावहि
अदरीदर्शयिषिष्यामहि / अदरिदर्शयिषिष्यामहि / अदर्दर्शयिषिष्यामहि
কর্মণি প্রয়োগ আত্মনে পদ
এক
দ্বিবচন
বহু.
প্রথম
अदरीदर्शयिषिष्यत / अदरिदर्शयिषिष्यत / अदर्दर्शयिषिष्यत
अदरीदर्शयिषिष्येताम् / अदरिदर्शयिषिष्येताम् / अदर्दर्शयिषिष्येताम्
अदरीदर्शयिषिष्यन्त / अदरिदर्शयिषिष्यन्त / अदर्दर्शयिषिष्यन्त
মধ্যম
अदरीदर्शयिषिष्यथाः / अदरिदर्शयिषिष्यथाः / अदर्दर्शयिषिष्यथाः
अदरीदर्शयिषिष्येथाम् / अदरिदर्शयिषिष्येथाम् / अदर्दर्शयिषिष्येथाम्
अदरीदर्शयिषिष्यध्वम् / अदरिदर्शयिषिष्यध्वम् / अदर्दर्शयिषिष्यध्वम्
উত্তম
अदरीदर्शयिषिष्ये / अदरिदर्शयिषिष्ये / अदर्दर्शयिषिष्ये
अदरीदर्शयिषिष्यावहि / अदरिदर्शयिषिष्यावहि / अदर्दर्शयिषिष्यावहि
अदरीदर्शयिषिष्यामहि / अदरिदर्शयिषिष्यामहि / अदर्दर्शयिषिष्यामहि
সনাদি প্রত্যয়
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
উপসর্গ