दृश् ধাতু রূপ - লুঙ্ লকার
दृशिँर् प्रेक्षणे - भ्वादिः
কর্তরি প্রয়োগ পরস্মৈ পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্মণি প্রয়োগ আত্মনে পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্তরি প্রয়োগ পরস্মৈ পদ
এক
দ্বিবচন
বহু.
প্রথম
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अदर्शताम् / अद्राष्टाम्
अदर्शन् / अद्राक्षुः
মধ্যম
अदर्शः / अद्राक्षीः
अदर्शतम् / अद्राष्टम्
अदर्शत / अद्राष्ट
উত্তম
अदर्शम् / अद्राक्षम्
अदर्शाव / अद्राक्ष्व
अदर्शाम / अद्राक्ष्म
কর্মণি প্রয়োগ আত্মনে পদ
এক
দ্বিবচন
বহু.
প্রথম
अदर्शि
अदर्शिषाताम् / अदृक्षाताम्
अदर्शिषत / अदृक्षत
মধ্যম
अदर्शिष्ठाः / अदृष्ठाः
अदर्शिषाथाम् / अदृक्षाथाम्
अदर्शिढ्वम् / अदृड्ढ्वम्
উত্তম
अदर्शिषि / अदृक्षि
अदर्शिष्वहि / अदृक्ष्वहि
अदर्शिष्महि / अदृक्ष्महि
সনাদি প্রত্যয়
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
উপসর্গ