क्रम् ধাতু রূপ - কর্তরি প্রয়োগ লোট্ লকার পরস্মৈ পদ

क्रमुँ पादविक्षेपे - भ्वादिः

 
 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 
এক
দ্বিবচন
বহু.
প্রথম
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
क्राम्यताम् / क्रामताम्
क्राम्यन्तु / क्रामन्तु
মধ্যম
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
क्राम्यतम् / क्रामतम्
क्राम्यत / क्रामत
উত্তম
क्राम्याणि / क्रामाणि
क्राम्याव / क्रामाव
क्राम्याम / क्रामाम