क्रन्द् ধাতু রূপ - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - লুট্ লকার
কর্তরি প্রয়োগ পরস্মৈ পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্মণি প্রয়োগ আত্মনে পদ
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
কর্তরি প্রয়োগ পরস্মৈ পদ
এক
দ্বিবচন
বহু.
প্রথম
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
মধ্যম
क्रन्दितासि
क्रन्दितास्थः
क्रन्दितास्थ
উত্তম
क्रन्दितास्मि
क्रन्दितास्वः
क्रन्दितास्मः
কর্মণি প্রয়োগ আত্মনে পদ
এক
দ্বিবচন
বহু.
প্রথম
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
মধ্যম
क्रन्दितासे
क्रन्दितासाथे
क्रन्दिताध्वे
উত্তম
क्रन्दिताहे
क्रन्दितास्वहे
क्रन्दितास्महे
সনাদি প্রত্যয়
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
উপসর্গ