कख् + णिच् + सन् + णिच् ধাতু রূপ - कखँ हसने - भ्वादिः - কর্মণি প্রয়োগ লুট্ লকার আত্মনে পদ


 
 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 
এক
দ্বিবচন
বহু.
প্রথম
चिकाखयिषिता / चिकाखयिषयिता
चिकाखयिषितारौ / चिकाखयिषयितारौ
चिकाखयिषितारः / चिकाखयिषयितारः
মধ্যম
चिकाखयिषितासे / चिकाखयिषयितासे
चिकाखयिषितासाथे / चिकाखयिषयितासाथे
चिकाखयिषिताध्वे / चिकाखयिषयिताध्वे
উত্তম
चिकाखयिषिताहे / चिकाखयिषयिताहे
चिकाखयिषितास्वहे / चिकाखयिषयितास्वहे
चिकाखयिषितास्महे / चिकाखयिषयितास्महे