अन्ध ধাতু রূপ - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - কর্তরি প্রয়োগ লৃট্ লকার আত্মনে পদ


 
 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 
এক
দ্বিবচন
বহু.
প্রথম
अन्धयिष्यते / अन्धिष्यते
अन्धयिष्येते / अन्धिष्येते
अन्धयिष्यन्ते / अन्धिष्यन्ते
মধ্যম
अन्धयिष्यसे / अन्धिष्यसे
अन्धयिष्येथे / अन्धिष्येथे
अन्धयिष्यध्वे / अन्धिष्यध्वे
উত্তম
अन्धयिष्ये / अन्धिष्ये
अन्धयिष्यावहे / अन्धिष्यावहे
अन्धयिष्यामहे / अन्धिष्यामहे