स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके भ्वादिः - কর্তরি প্রয়োগ লৃঙ্ লকার আত্মনে পদ এর তুলনা


 
প্রথম পুরুষ  একক
अस्वेदिष्यत
अमेदिष्यत
अवन्दिष्यत
अस्यन्दिष्यत / अस्यन्त्स्यत
अविजिष्यत
প্রথম পুরুষ  দ্বিবচন
अस्वेदिष्येताम्
अमेदिष्येताम्
अवन्दिष्येताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अविजिष्येताम्
প্রথম পুরুষ  বহুবচন
अस्वेदिष्यन्त
अमेदिष्यन्त
अवन्दिष्यन्त
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
अविजिष्यन्त
মধ্যম পুরুষ  একক
अस्वेदिष्यथाः
अमेदिष्यथाः
अवन्दिष्यथाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अविजिष्यथाः
মধ্যম পুরুষ  দ্বিবচন
अस्वेदिष्येथाम्
अमेदिष्येथाम्
अवन्दिष्येथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अविजिष्येथाम्
মধ্যম পুরুষ  বহুবচন
अस्वेदिष्यध्वम्
अमेदिष्यध्वम्
अवन्दिष्यध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
अविजिष्यध्वम्
উত্তম পুরুষ  একক
अस्वेदिष्ये
अमेदिष्ये
अवन्दिष्ये
अस्यन्दिष्ये / अस्यन्त्स्ये
अविजिष्ये
উত্তম পুরুষ  দ্বিবচন
अस्वेदिष्यावहि
अमेदिष्यावहि
अवन्दिष्यावहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अविजिष्यावहि
উত্তম পুরুষ  বহুবচন
अस्वेदिष्यामहि
अमेदिष्यामहि
अवन्दिष्यामहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
अविजिष्यामहि
প্রথম পুরুষ  একক
अमेदिष्यत
अस्यन्दिष्यत / अस्यन्त्स्यत
अविजिष्यत
প্রথম পুরুষ  দ্বিবচন
अमेदिष्येताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अविजिष्येताम्
প্রথম পুরুষ  বহুবচন
अमेदिष्यन्त
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
अविजिष्यन्त
মধ্যম পুরুষ  একক
अमेदिष्यथाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अविजिष्यथाः
মধ্যম পুরুষ  দ্বিবচন
अमेदिष्येथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अविजिष्येथाम्
মধ্যম পুরুষ  বহুবচন
अमेदिष्यध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
अविजिष्यध्वम्
উত্তম পুরুষ  একক
अमेदिष्ये
अस्यन्दिष्ये / अस्यन्त्स्ये
अविजिष्ये
উত্তম পুরুষ  দ্বিবচন
अमेदिष्यावहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अविजिष्यावहि
উত্তম পুরুষ  বহুবচন
अमेदिष्यामहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
अविजिष्यामहि