शीक् - शीकृँ - सेचने भ्वादिः এর বিভিন্ন লকারের তুলনা


 
প্রথম  একক
शीकते
शीक्यते
शिशीके
शिशीके
शीकिता
शीकिता
शीकिष्यते
शीकिष्यते
शीकताम्
शीक्यताम्
अशीकत
अशीक्यत
शीकेत
शीक्येत
शीकिषीष्ट
शीकिषीष्ट
अशीकिष्ट
अशीकि
अशीकिष्यत
अशीकिष्यत
প্রথম  দ্বিবচন
शीकेते
शीक्येते
शिशीकाते
शिशीकाते
शीकितारौ
शीकितारौ
शीकिष्येते
शीकिष्येते
शीकेताम्
शीक्येताम्
अशीकेताम्
अशीक्येताम्
शीकेयाताम्
शीक्येयाताम्
शीकिषीयास्ताम्
शीकिषीयास्ताम्
अशीकिषाताम्
अशीकिषाताम्
अशीकिष्येताम्
अशीकिष्येताम्
প্রথম  বহুবচন
शीकन्ते
शीक्यन्ते
शिशीकिरे
शिशीकिरे
शीकितारः
शीकितारः
शीकिष्यन्ते
शीकिष्यन्ते
शीकन्ताम्
शीक्यन्ताम्
अशीकन्त
अशीक्यन्त
शीकेरन्
शीक्येरन्
शीकिषीरन्
शीकिषीरन्
अशीकिषत
अशीकिषत
अशीकिष्यन्त
अशीकिष्यन्त
মধ্যম  একক
शीकसे
शीक्यसे
शिशीकिषे
शिशीकिषे
शीकितासे
शीकितासे
शीकिष्यसे
शीकिष्यसे
शीकस्व
शीक्यस्व
अशीकथाः
अशीक्यथाः
शीकेथाः
शीक्येथाः
शीकिषीष्ठाः
शीकिषीष्ठाः
अशीकिष्ठाः
अशीकिष्ठाः
अशीकिष्यथाः
अशीकिष्यथाः
মধ্যম  দ্বিবচন
शीकेथे
शीक्येथे
शिशीकाथे
शिशीकाथे
शीकितासाथे
शीकितासाथे
शीकिष्येथे
शीकिष्येथे
शीकेथाम्
शीक्येथाम्
अशीकेथाम्
अशीक्येथाम्
शीकेयाथाम्
शीक्येयाथाम्
शीकिषीयास्थाम्
शीकिषीयास्थाम्
अशीकिषाथाम्
अशीकिषाथाम्
अशीकिष्येथाम्
अशीकिष्येथाम्
মধ্যম  বহুবচন
शीकध्वे
शीक्यध्वे
शिशीकिध्वे
शिशीकिध्वे
शीकिताध्वे
शीकिताध्वे
शीकिष्यध्वे
शीकिष्यध्वे
शीकध्वम्
शीक्यध्वम्
अशीकध्वम्
अशीक्यध्वम्
शीकेध्वम्
शीक्येध्वम्
शीकिषीध्वम्
शीकिषीध्वम्
अशीकिढ्वम्
अशीकिढ्वम्
अशीकिष्यध्वम्
अशीकिष्यध्वम्
উত্তম  একক
शीके
शीक्ये
शिशीके
शिशीके
शीकिताहे
शीकिताहे
शीकिष्ये
शीकिष्ये
शीकै
शीक्यै
अशीके
अशीक्ये
शीकेय
शीक्येय
शीकिषीय
शीकिषीय
अशीकिषि
अशीकिषि
अशीकिष्ये
अशीकिष्ये
উত্তম  দ্বিবচন
शीकावहे
शीक्यावहे
शिशीकिवहे
शिशीकिवहे
शीकितास्वहे
शीकितास्वहे
शीकिष्यावहे
शीकिष्यावहे
शीकावहै
शीक्यावहै
अशीकावहि
अशीक्यावहि
शीकेवहि
शीक्येवहि
शीकिषीवहि
शीकिषीवहि
अशीकिष्वहि
अशीकिष्वहि
अशीकिष्यावहि
अशीकिष्यावहि
উত্তম  বহুবচন
शीकामहे
शीक्यामहे
शिशीकिमहे
शिशीकिमहे
शीकितास्महे
शीकितास्महे
शीकिष्यामहे
शीकिष्यामहे
शीकामहै
शीक्यामहै
अशीकामहि
अशीक्यामहि
शीकेमहि
शीक्येमहि
शीकिषीमहि
शीकिषीमहि
अशीकिष्महि
अशीकिष्महि
अशीकिष्यामहि
अशीकिष्यामहि
প্রথম পুরুষ  একক
প্রথমা  দ্বিবচন
अशीक्येताम्
शीकिषीयास्ताम्
शीकिषीयास्ताम्
अशीकिषाताम्
अशीकिषाताम्
अशीकिष्येताम्
अशीकिष्येताम्
প্রথমা  বহুবচন
शीकिष्यन्ते
शीकिष्यन्ते
शीक्यन्ताम्
अशीकिष्यन्त
अशीकिष्यन्त
মধ্যম পুরুষ  একক
अशीकिष्यथाः
अशीकिष्यथाः
মধ্যম পুরুষ  দ্বিবচন
अशीक्येथाम्
शीकिषीयास्थाम्
शीकिषीयास्थाम्
अशीकिषाथाम्
अशीकिषाथाम्
अशीकिष्येथाम्
अशीकिष्येथाम्
মধ্যম পুরুষ  বহুবচন
शीकिष्यध्वे
शीकिष्यध्वे
अशीक्यध्वम्
अशीकिष्यध्वम्
अशीकिष्यध्वम्
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
शीकितास्वहे
शीकितास्वहे
शीकिष्यावहे
शीकिष्यावहे
अशीक्यावहि
अशीकिष्यावहि
अशीकिष्यावहि
উত্তম পুরুষ  বহুবচন
शीकितास्महे
शीकितास्महे
शीकिष्यामहे
शीकिष्यामहे
अशीक्यामहि
अशीकिष्यामहि
अशीकिष्यामहि