वा - वा गतिगन्धनयोः अदादिः - কর্তরি প্রয়োগ বিধিলিঙ্ লকার পরস্মৈ পদ এর তুলনা


 
প্রথম পুরুষ  একক
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
প্রথম পুরুষ  দ্বিবচন
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
প্রথম পুরুষ  বহুবচন
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
মধ্যম পুরুষ  একক
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
মধ্যম পুরুষ  দ্বিবচন
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
মধ্যম পুরুষ  বহুবচন
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
উত্তম পুরুষ  একক
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
উত্তম পুরুষ  দ্বিবচন
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
উত্তম পুরুষ  বহুবচন
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
প্রথম পুরুষ  একক
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
প্রথম পুরুষ  দ্বিবচন
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
প্রথম পুরুষ  বহুবচন
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
মধ্যম পুরুষ  একক
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
মধ্যম পুরুষ  দ্বিবচন
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
মধ্যম পুরুষ  বহুবচন
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
উত্তম পুরুষ  একক
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
উত্তম পুরুষ  দ্বিবচন
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
উত্তম পুরুষ  বহুবচন
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम