रेक् - रेकृँ - शङ्कायाम् भ्वादिः এর বিভিন্ন লকারের তুলনা


 
প্রথম  একক
रेकते
रेक्यते
रिरेके
रिरेके
रेकिता
रेकिता
रेकिष्यते
रेकिष्यते
रेकताम्
रेक्यताम्
अरेकत
अरेक्यत
रेकेत
रेक्येत
रेकिषीष्ट
रेकिषीष्ट
अरेकिष्ट
अरेकि
अरेकिष्यत
अरेकिष्यत
প্রথম  দ্বিবচন
रेकेते
रेक्येते
रिरेकाते
रिरेकाते
रेकितारौ
रेकितारौ
रेकिष्येते
रेकिष्येते
रेकेताम्
रेक्येताम्
अरेकेताम्
अरेक्येताम्
रेकेयाताम्
रेक्येयाताम्
रेकिषीयास्ताम्
रेकिषीयास्ताम्
अरेकिषाताम्
अरेकिषाताम्
अरेकिष्येताम्
अरेकिष्येताम्
প্রথম  বহুবচন
रेकन्ते
रेक्यन्ते
रिरेकिरे
रिरेकिरे
रेकितारः
रेकितारः
रेकिष्यन्ते
रेकिष्यन्ते
रेकन्ताम्
रेक्यन्ताम्
अरेकन्त
अरेक्यन्त
रेकेरन्
रेक्येरन्
रेकिषीरन्
रेकिषीरन्
अरेकिषत
अरेकिषत
अरेकिष्यन्त
अरेकिष्यन्त
মধ্যম  একক
रेकसे
रेक्यसे
रिरेकिषे
रिरेकिषे
रेकितासे
रेकितासे
रेकिष्यसे
रेकिष्यसे
रेकस्व
रेक्यस्व
अरेकथाः
अरेक्यथाः
रेकेथाः
रेक्येथाः
रेकिषीष्ठाः
रेकिषीष्ठाः
अरेकिष्ठाः
अरेकिष्ठाः
अरेकिष्यथाः
अरेकिष्यथाः
মধ্যম  দ্বিবচন
रेकेथे
रेक्येथे
रिरेकाथे
रिरेकाथे
रेकितासाथे
रेकितासाथे
रेकिष्येथे
रेकिष्येथे
रेकेथाम्
रेक्येथाम्
अरेकेथाम्
अरेक्येथाम्
रेकेयाथाम्
रेक्येयाथाम्
रेकिषीयास्थाम्
रेकिषीयास्थाम्
अरेकिषाथाम्
अरेकिषाथाम्
अरेकिष्येथाम्
अरेकिष्येथाम्
মধ্যম  বহুবচন
रेकध्वे
रेक्यध्वे
रिरेकिध्वे
रिरेकिध्वे
रेकिताध्वे
रेकिताध्वे
रेकिष्यध्वे
रेकिष्यध्वे
रेकध्वम्
रेक्यध्वम्
अरेकध्वम्
अरेक्यध्वम्
रेकेध्वम्
रेक्येध्वम्
रेकिषीध्वम्
रेकिषीध्वम्
अरेकिढ्वम्
अरेकिढ्वम्
अरेकिष्यध्वम्
अरेकिष्यध्वम्
উত্তম  একক
रेके
रेक्ये
रिरेके
रिरेके
रेकिताहे
रेकिताहे
रेकिष्ये
रेकिष्ये
रेकै
रेक्यै
अरेके
अरेक्ये
रेकेय
रेक्येय
रेकिषीय
रेकिषीय
अरेकिषि
अरेकिषि
अरेकिष्ये
अरेकिष्ये
উত্তম  দ্বিবচন
रेकावहे
रेक्यावहे
रिरेकिवहे
रिरेकिवहे
रेकितास्वहे
रेकितास्वहे
रेकिष्यावहे
रेकिष्यावहे
रेकावहै
रेक्यावहै
अरेकावहि
अरेक्यावहि
रेकेवहि
रेक्येवहि
रेकिषीवहि
रेकिषीवहि
अरेकिष्वहि
अरेकिष्वहि
अरेकिष्यावहि
अरेकिष्यावहि
উত্তম  বহুবচন
रेकामहे
रेक्यामहे
रिरेकिमहे
रिरेकिमहे
रेकितास्महे
रेकितास्महे
रेकिष्यामहे
रेकिष्यामहे
रेकामहै
रेक्यामहै
अरेकामहि
अरेक्यामहि
रेकेमहि
रेक्येमहि
रेकिषीमहि
रेकिषीमहि
अरेकिष्महि
अरेकिष्महि
अरेकिष्यामहि
अरेकिष्यामहि
প্রথম পুরুষ  একক
প্রথমা  দ্বিবচন
अरेकिष्येताम्
अरेकिष्येताम्
প্রথমা  বহুবচন
মধ্যম পুরুষ  একক
মধ্যম পুরুষ  দ্বিবচন
अरेकिष्येथाम्
अरेकिष्येथाम्
মধ্যম পুরুষ  বহুবচন
अरेकिष्यध्वम्
अरेकिष्यध्वम्
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
উত্তম পুরুষ  বহুবচন