रु - रु शब्दे अदादिः - কর্তরি প্রয়োগ লঙ্ লকার পরস্মৈ পদ এর তুলনা


 
প্রথম পুরুষ  একক
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
প্রথম পুরুষ  দ্বিবচন
अरुवीताम् / अरुताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
প্রথম পুরুষ  বহুবচন
अरुवन्
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
মধ্যম পুরুষ  একক
अरवीः / अरौः
अजुहोः
असुनोः
अदुनोः
अयुनाः
মধ্যম পুরুষ  দ্বিবচন
अरुवीतम् / अरुतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
মধ্যম পুরুষ  বহুবচন
अरुवीत / अरुत
अजुहुत
असुनुत
अदुनुत
अयुनीत
উত্তম পুরুষ  একক
अरवम्
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
উত্তম পুরুষ  দ্বিবচন
अरुवीव / अरुव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
উত্তম পুরুষ  বহুবচন
अरुवीम / अरुम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
প্রথম পুরুষ  একক
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
প্রথম পুরুষ  দ্বিবচন
अरुवीताम् / अरुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
প্রথম পুরুষ  বহুবচন
अरुवन्
असुन्वन्
अदुन्वन्
अयुनन्
মধ্যম পুরুষ  একক
अरवीः / अरौः
असुनोः
अदुनोः
अयुनाः
মধ্যম পুরুষ  দ্বিবচন
अरुवीतम् / अरुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
মধ্যম পুরুষ  বহুবচন
अरुवीत / अरुत
असुनुत
अदुनुत
अयुनीत
উত্তম পুরুষ  একক
अरवम्
असुनवम्
अदुनवम्
अयुनाम्
উত্তম পুরুষ  দ্বিবচন
अरुवीव / अरुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
উত্তম পুরুষ  বহুবচন
अरुवीम / अरुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम