मुद् - मुदँ संसर्गे चुरादिः - কর্তরি প্রয়োগ বিধিলিঙ্ লকার আত্মনে পদ এর তুলনা


 
প্রথম পুরুষ  একক
मोदयेत
मोदेत
तुदेत
भिन्दीत
वन्देत
ऊर्देत
मेदेत
क्रन्देत
প্রথম পুরুষ  দ্বিবচন
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
वन्देयाताम्
ऊर्देयाताम्
मेदेयाताम्
क्रन्देयाताम्
প্রথম পুরুষ  বহুবচন
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
वन्देरन्
ऊर्देरन्
मेदेरन्
क्रन्देरन्
মধ্যম পুরুষ  একক
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
वन्देथाः
ऊर्देथाः
मेदेथाः
क्रन्देथाः
মধ্যম পুরুষ  দ্বিবচন
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
वन्देयाथाम्
ऊर्देयाथाम्
मेदेयाथाम्
क्रन्देयाथाम्
মধ্যম পুরুষ  বহুবচন
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
वन्देध्वम्
ऊर्देध्वम्
मेदेध्वम्
क्रन्देध्वम्
উত্তম পুরুষ  একক
मोदयेय
मोदेय
तुदेय
भिन्दीय
वन्देय
ऊर्देय
मेदेय
क्रन्देय
উত্তম পুরুষ  দ্বিবচন
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
वन्देवहि
ऊर्देवहि
मेदेवहि
क्रन्देवहि
উত্তম পুরুষ  বহুবচন
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि
वन्देमहि
ऊर्देमहि
मेदेमहि
क्रन्देमहि
প্রথম পুরুষ  একক
প্রথম পুরুষ  দ্বিবচন
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
मेदेयाताम्
প্রথম পুরুষ  বহুবচন
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
মধ্যম পুরুষ  একক
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
মধ্যম পুরুষ  দ্বিবচন
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मेदेयाथाम्
মধ্যম পুরুষ  বহুবচন
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
मेदेध्वम्
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
উত্তম পুরুষ  বহুবচন
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि