मिद् - ञिमिदाँ - स्नेहने भ्वादिः এর বিভিন্ন লকারের তুলনা


 
প্রথম  একক
मेदते
मिद्यते
मिमिदे
मिमिदे
मेदिता
मेदिता
मेदिष्यते
मेदिष्यते
मेदताम्
मिद्यताम्
अमेदत
अमिद्यत
मेदेत
मिद्येत
मेदिषीष्ट
मेदिषीष्ट
अमिदत् / अमिदद्
अमेदिष्ट
अमेदि
अमेदिष्यत
अमेदिष्यत
প্রথম  দ্বিবচন
मेदेते
मिद्येते
मिमिदाते
मिमिदाते
मेदितारौ
मेदितारौ
मेदिष्येते
मेदिष्येते
मेदेताम्
मिद्येताम्
अमेदेताम्
अमिद्येताम्
मेदेयाताम्
मिद्येयाताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
अमिदताम्
अमेदिषाताम्
अमेदिषाताम्
अमेदिष्येताम्
अमेदिष्येताम्
প্রথম  বহুবচন
मेदन्ते
मिद्यन्ते
मिमिदिरे
मिमिदिरे
मेदितारः
मेदितारः
मेदिष्यन्ते
मेदिष्यन्ते
मेदन्ताम्
मिद्यन्ताम्
अमेदन्त
अमिद्यन्त
मेदेरन्
मिद्येरन्
मेदिषीरन्
मेदिषीरन्
अमिदन्
अमेदिषत
अमेदिषत
अमेदिष्यन्त
अमेदिष्यन्त
মধ্যম  একক
मेदसे
मिद्यसे
मिमिदिषे
मिमिदिषे
मेदितासे
मेदितासे
मेदिष्यसे
मेदिष्यसे
मेदस्व
मिद्यस्व
अमेदथाः
अमिद्यथाः
मेदेथाः
मिद्येथाः
मेदिषीष्ठाः
मेदिषीष्ठाः
अमिदः
अमेदिष्ठाः
अमेदिष्ठाः
अमेदिष्यथाः
अमेदिष्यथाः
মধ্যম  দ্বিবচন
मेदेथे
मिद्येथे
मिमिदाथे
मिमिदाथे
मेदितासाथे
मेदितासाथे
मेदिष्येथे
मेदिष्येथे
मेदेथाम्
मिद्येथाम्
अमेदेथाम्
अमिद्येथाम्
मेदेयाथाम्
मिद्येयाथाम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
अमिदतम्
अमेदिषाथाम्
अमेदिषाथाम्
अमेदिष्येथाम्
अमेदिष्येथाम्
মধ্যম  বহুবচন
मेदध्वे
मिद्यध्वे
मिमिदिध्वे
मिमिदिध्वे
मेदिताध्वे
मेदिताध्वे
मेदिष्यध्वे
मेदिष्यध्वे
मेदध्वम्
मिद्यध्वम्
अमेदध्वम्
अमिद्यध्वम्
मेदेध्वम्
मिद्येध्वम्
मेदिषीध्वम्
मेदिषीध्वम्
अमिदत
अमेदिढ्वम्
अमेदिढ्वम्
अमेदिष्यध्वम्
अमेदिष्यध्वम्
উত্তম  একক
मेदे
मिद्ये
मिमिदे
मिमिदे
मेदिताहे
मेदिताहे
मेदिष्ये
मेदिष्ये
मेदै
मिद्यै
अमेदे
अमिद्ये
मेदेय
मिद्येय
मेदिषीय
मेदिषीय
अमिदम्
अमेदिषि
अमेदिषि
अमेदिष्ये
अमेदिष्ये
উত্তম  দ্বিবচন
मेदावहे
मिद्यावहे
मिमिदिवहे
मिमिदिवहे
मेदितास्वहे
मेदितास्वहे
मेदिष्यावहे
मेदिष्यावहे
मेदावहै
मिद्यावहै
अमेदावहि
अमिद्यावहि
मेदेवहि
मिद्येवहि
मेदिषीवहि
मेदिषीवहि
अमिदाव
अमेदिष्वहि
अमेदिष्वहि
अमेदिष्यावहि
अमेदिष्यावहि
উত্তম  বহুবচন
मेदामहे
मिद्यामहे
मिमिदिमहे
मिमिदिमहे
मेदितास्महे
मेदितास्महे
मेदिष्यामहे
मेदिष्यामहे
मेदामहै
मिद्यामहै
अमेदामहि
अमिद्यामहि
मेदेमहि
मिद्येमहि
मेदिषीमहि
मेदिषीमहि
अमिदाम
अमेदिष्महि
अमेदिष्महि
अमेदिष्यामहि
अमेदिष्यामहि
প্রথম পুরুষ  একক
अमिदत् / अमिदद्
প্রথমা  দ্বিবচন
अमेदिष्येताम्
अमेदिष्येताम्
প্রথমা  বহুবচন
মধ্যম পুরুষ  একক
মধ্যম পুরুষ  দ্বিবচন
अमेदिष्येथाम्
अमेदिष्येथाम्
মধ্যম পুরুষ  বহুবচন
अमेदिष्यध्वम्
अमेदिष्यध्वम्
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
উত্তম পুরুষ  বহুবচন