ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः - কর্তরি প্রয়োগ লোট্ লকার পরস্মৈ পদ এর তুলনা


 
প্রথম পুরুষ  একক
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
প্রথম পুরুষ  দ্বিবচন
धमताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
প্রথম পুরুষ  বহুবচন
धमन्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
মধ্যম পুরুষ  একক
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
মধ্যম পুরুষ  দ্বিবচন
धमतम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
মধ্যম পুরুষ  বহুবচন
धमत
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
উত্তম পুরুষ  একক
धमानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
উত্তম পুরুষ  দ্বিবচন
धमाव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
উত্তম পুরুষ  বহুবচন
धमाम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
প্রথম পুরুষ  একক
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
প্রথম পুরুষ  দ্বিবচন
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
প্রথম পুরুষ  বহুবচন
ज्ञपयन्तु / ज्ञापयन्तु
মধ্যম পুরুষ  একক
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
মধ্যম পুরুষ  দ্বিবচন
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
মধ্যম পুরুষ  বহুবচন
ज्ञपयत / ज्ञापयत
উত্তম পুরুষ  একক
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
উত্তম পুরুষ  দ্বিবচন
ज्ञपयाव / ज्ञापयाव
উত্তম পুরুষ  বহুবচন
ज्ञपयाम / ज्ञापयाम