तुद् - तुदँ व्यथने तुदादिः - কর্তরি প্রয়োগ লঙ্ লকার আত্মনে পদ এর তুলনা


 
প্রথম পুরুষ  একক
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
প্রথম পুরুষ  দ্বিবচন
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
প্রথম পুরুষ  বহুবচন
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
মধ্যম পুরুষ  একক
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
মধ্যম পুরুষ  দ্বিবচন
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
মধ্যম পুরুষ  বহুবচন
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
উত্তম পুরুষ  একক
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
উত্তম পুরুষ  দ্বিবচন
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
উত্তম পুরুষ  বহুবচন
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
প্রথম পুরুষ  একক
अभिन्त / अभिन्त्त
প্রথম পুরুষ  দ্বিবচন
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
প্রথম পুরুষ  বহুবচন
अतुदन्त
अमोदन्त
মধ্যম পুরুষ  একক
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
মধ্যম পুরুষ  দ্বিবচন
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
মধ্যম পুরুষ  বহুবচন
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
উত্তম পুরুষ  বহুবচন
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि