चि - चि भाषार्थः च चुरादिः - কর্তরি প্রয়োগ বিধিলিঙ্ লকার পরস্মৈ পদ এর তুলনা


 
প্রথম পুরুষ  একক
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
প্রথম পুরুষ  দ্বিবচন
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
প্রথম পুরুষ  বহুবচন
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
মধ্যম পুরুষ  একক
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
মধ্যম পুরুষ  দ্বিবচন
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
মধ্যম পুরুষ  বহুবচন
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
উত্তম পুরুষ  একক
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
উত্তম পুরুষ  দ্বিবচন
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
উত্তম পুরুষ  বহুবচন
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
প্রথম পুরুষ  একক
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
প্রথম পুরুষ  দ্বিবচন
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
প্রথম পুরুষ  বহুবচন
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
মধ্যম পুরুষ  একক
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
মধ্যম পুরুষ  দ্বিবচন
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
মধ্যম পুরুষ  বহুবচন
चापयेत / चाययेत / चयेत
जयेत
चिकियात
উত্তম পুরুষ  একক
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
উত্তম পুরুষ  দ্বিবচন
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
উত্তম পুরুষ  বহুবচন
चापयेम / चाययेम / चयेम
जयेम
चिकियाम