गॄ - गॄ शब्दे क्र्यादिः - কর্তরি প্রয়োগ লুট্ লকার পরস্মৈ পদ এর তুলনা


 
প্রথম পুরুষ  একক
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
প্রথম পুরুষ  দ্বিবচন
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
প্রথম পুরুষ  বহুবচন
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
মধ্যম পুরুষ  একক
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
মধ্যম পুরুষ  দ্বিবচন
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
মধ্যম পুরুষ  বহুবচন
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
উত্তম পুরুষ  একক
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
উত্তম পুরুষ  দ্বিবচন
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
উত্তম পুরুষ  বহুবচন
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
প্রথম পুরুষ  একক
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
প্রথম পুরুষ  দ্বিবচন
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
প্রথম পুরুষ  বহুবচন
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
মধ্যম পুরুষ  একক
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
মধ্যম পুরুষ  দ্বিবচন
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
মধ্যম পুরুষ  বহুবচন
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
উত্তম পুরুষ  একক
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
উত্তম পুরুষ  দ্বিবচন
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
উত্তম পুরুষ  বহুবচন
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः