खाद् - खादृँ - भक्षणे भ्वादिः এর বিভিন্ন লকারের তুলনা
প্রথম একক
खादति
खाद्यते
चखाद
चखादे
खादिता
खादिता
खादिष्यति
खादिष्यते
खादतात् / खादताद् / खादतु
खाद्यताम्
अखादत् / अखादद्
अखाद्यत
खादेत् / खादेद्
खाद्येत
खाद्यात् / खाद्याद्
खादिषीष्ट
अखादीत् / अखादीद्
अखादि
अखादिष्यत् / अखादिष्यद्
अखादिष्यत
প্রথম দ্বিবচন
खादतः
खाद्येते
चखादतुः
चखादाते
खादितारौ
खादितारौ
खादिष्यतः
खादिष्येते
खादताम्
खाद्येताम्
अखादताम्
अखाद्येताम्
खादेताम्
खाद्येयाताम्
खाद्यास्ताम्
खादिषीयास्ताम्
अखादिष्टाम्
अखादिषाताम्
अखादिष्यताम्
अखादिष्येताम्
প্রথম বহুবচন
खादन्ति
खाद्यन्ते
चखादुः
चखादिरे
खादितारः
खादितारः
खादिष्यन्ति
खादिष्यन्ते
खादन्तु
खाद्यन्ताम्
अखादन्
अखाद्यन्त
खादेयुः
खाद्येरन्
खाद्यासुः
खादिषीरन्
अखादिषुः
अखादिषत
अखादिष्यन्
अखादिष्यन्त
মধ্যম একক
खादसि
खाद्यसे
चखादिथ
चखादिषे
खादितासि
खादितासे
खादिष्यसि
खादिष्यसे
खादतात् / खादताद् / खाद
खाद्यस्व
अखादः
अखाद्यथाः
खादेः
खाद्येथाः
खाद्याः
खादिषीष्ठाः
अखादीः
अखादिष्ठाः
अखादिष्यः
अखादिष्यथाः
মধ্যম দ্বিবচন
खादथः
खाद्येथे
चखादथुः
चखादाथे
खादितास्थः
खादितासाथे
खादिष्यथः
खादिष्येथे
खादतम्
खाद्येथाम्
अखादतम्
अखाद्येथाम्
खादेतम्
खाद्येयाथाम्
खाद्यास्तम्
खादिषीयास्थाम्
अखादिष्टम्
अखादिषाथाम्
अखादिष्यतम्
अखादिष्येथाम्
মধ্যম বহুবচন
खादथ
खाद्यध्वे
चखाद
चखादिध्वे
खादितास्थ
खादिताध्वे
खादिष्यथ
खादिष्यध्वे
खादत
खाद्यध्वम्
अखादत
अखाद्यध्वम्
खादेत
खाद्येध्वम्
खाद्यास्त
खादिषीध्वम्
अखादिष्ट
अखादिढ्वम्
अखादिष्यत
अखादिष्यध्वम्
উত্তম একক
खादामि
खाद्ये
चखाद
चखादे
खादितास्मि
खादिताहे
खादिष्यामि
खादिष्ये
खादानि
खाद्यै
अखादम्
अखाद्ये
खादेयम्
खाद्येय
खाद्यासम्
खादिषीय
अखादिषम्
अखादिषि
अखादिष्यम्
अखादिष्ये
উত্তম দ্বিবচন
खादावः
खाद्यावहे
चखादिव
चखादिवहे
खादितास्वः
खादितास्वहे
खादिष्यावः
खादिष्यावहे
खादाव
खाद्यावहै
अखादाव
अखाद्यावहि
खादेव
खाद्येवहि
खाद्यास्व
खादिषीवहि
अखादिष्व
अखादिष्वहि
अखादिष्याव
अखादिष्यावहि
উত্তম বহুবচন
खादामः
खाद्यामहे
चखादिम
चखादिमहे
खादितास्मः
खादितास्महे
खादिष्यामः
खादिष्यामहे
खादाम
खाद्यामहै
अखादाम
अखाद्यामहि
खादेम
खाद्येमहि
खाद्यास्म
खादिषीमहि
अखादिष्म
अखादिष्महि
अखादिष्याम
अखादिष्यामहि
প্রথম পুরুষ একক
खादति
खाद्यते
चखाद
चखादे
खादिता
खादिता
खादिष्यति
खादिष्यते
खादतात् / खादताद् / खादतु
खाद्यताम्
अखादत् / अखादद्
अखाद्यत
खादेत् / खादेद्
खाद्येत
खाद्यात् / खाद्याद्
खादिषीष्ट
अखादीत् / अखादीद्
अखादि
अखादिष्यत् / अखादिष्यद्
अखादिष्यत
প্রথমা দ্বিবচন
खादतः
खाद्येते
चखादतुः
चखादाते
खादितारौ
खादितारौ
खादिष्यतः
खादिष्येते
खादताम्
खाद्येताम्
अखादताम्
अखाद्येताम्
खादेताम्
खाद्येयाताम्
खाद्यास्ताम्
खादिषीयास्ताम्
अखादिष्टाम्
अखादिषाताम्
अखादिष्यताम्
अखादिष्येताम्
প্রথমা বহুবচন
खादन्ति
खाद्यन्ते
चखादुः
चखादिरे
खादितारः
खादितारः
खादिष्यन्ति
खादिष्यन्ते
खादन्तु
खाद्यन्ताम्
अखादन्
अखाद्यन्त
खादेयुः
खाद्येरन्
खाद्यासुः
खादिषीरन्
अखादिषुः
अखादिषत
अखादिष्यन्
अखादिष्यन्त
মধ্যম পুরুষ একক
खादसि
खाद्यसे
चखादिथ
चखादिषे
खादितासि
खादितासे
खादिष्यसि
खादिष्यसे
खादतात् / खादताद् / खाद
खाद्यस्व
अखादः
अखाद्यथाः
खादेः
खाद्येथाः
खाद्याः
खादिषीष्ठाः
अखादीः
अखादिष्ठाः
अखादिष्यः
अखादिष्यथाः
মধ্যম পুরুষ দ্বিবচন
खादथः
खाद्येथे
चखादथुः
चखादाथे
खादितास्थः
खादितासाथे
खादिष्यथः
खादिष्येथे
खादतम्
खाद्येथाम्
अखादतम्
अखाद्येथाम्
खादेतम्
खाद्येयाथाम्
खाद्यास्तम्
खादिषीयास्थाम्
अखादिष्टम्
अखादिषाथाम्
अखादिष्यतम्
अखादिष्येथाम्
মধ্যম পুরুষ বহুবচন
खादथ
खाद्यध्वे
चखाद
चखादिध्वे
खादितास्थ
खादिताध्वे
खादिष्यथ
खादिष्यध्वे
खादत
खाद्यध्वम्
अखादत
अखाद्यध्वम्
खादेत
खाद्येध्वम्
खाद्यास्त
खादिषीध्वम्
अखादिष्ट
अखादिढ्वम्
अखादिष्यत
अखादिष्यध्वम्
উত্তম পুরুষ একক
खादामि
खाद्ये
चखाद
चखादे
खादितास्मि
खादिताहे
खादिष्यामि
खादिष्ये
खादानि
खाद्यै
अखादम्
अखाद्ये
खादेयम्
खाद्येय
खाद्यासम्
खादिषीय
अखादिषम्
अखादिषि
अखादिष्यम्
अखादिष्ये
উত্তম পুরুষ দ্বিবচন
खादावः
खाद्यावहे
चखादिव
चखादिवहे
खादितास्वः
खादितास्वहे
खादिष्यावः
खादिष्यावहे
खादाव
खाद्यावहै
अखादाव
अखाद्यावहि
खादेव
खाद्येवहि
खाद्यास्व
खादिषीवहि
अखादिष्व
अखादिष्वहि
अखादिष्याव
अखादिष्यावहि
উত্তম পুরুষ বহুবচন
खादामः
खाद्यामहे
चखादिम
चखादिमहे
खादितास्मः
खादितास्महे
खादिष्यामः
खादिष्यामहे
खादाम
खाद्यामहै
अखादाम
अखाद्यामहि
खादेम
खाद्येमहि
खाद्यास्म
खादिषीमहि
अखादिष्म
अखादिष्महि
अखादिष्याम
अखादिष्यामहि