खर्द् - खर्दँ - दन्दशूके भ्वादिः এর বিভিন্ন লকারের তুলনা


 
প্রথম  একক
खर्दति
खर्द्यते
चखर्द
चखर्दे
खर्दिता
खर्दिता
खर्दिष्यति
खर्दिष्यते
खर्दतात् / खर्दताद् / खर्दतु
खर्द्यताम्
अखर्दत् / अखर्दद्
अखर्द्यत
खर्देत् / खर्देद्
खर्द्येत
खर्द्यात् / खर्द्याद्
खर्दिषीष्ट
अखर्दीत् / अखर्दीद्
अखर्दि
अखर्दिष्यत् / अखर्दिष्यद्
अखर्दिष्यत
প্রথম  দ্বিবচন
खर्दतः
खर्द्येते
चखर्दतुः
चखर्दाते
खर्दितारौ
खर्दितारौ
खर्दिष्यतः
खर्दिष्येते
खर्दताम्
खर्द्येताम्
अखर्दताम्
अखर्द्येताम्
खर्देताम्
खर्द्येयाताम्
खर्द्यास्ताम्
खर्दिषीयास्ताम्
अखर्दिष्टाम्
अखर्दिषाताम्
अखर्दिष्यताम्
अखर्दिष्येताम्
প্রথম  বহুবচন
खर्दन्ति
खर्द्यन्ते
चखर्दुः
चखर्दिरे
खर्दितारः
खर्दितारः
खर्दिष्यन्ति
खर्दिष्यन्ते
खर्दन्तु
खर्द्यन्ताम्
अखर्दन्
अखर्द्यन्त
खर्देयुः
खर्द्येरन्
खर्द्यासुः
खर्दिषीरन्
अखर्दिषुः
अखर्दिषत
अखर्दिष्यन्
अखर्दिष्यन्त
মধ্যম  একক
खर्दसि
खर्द्यसे
चखर्दिथ
चखर्दिषे
खर्दितासि
खर्दितासे
खर्दिष्यसि
खर्दिष्यसे
खर्दतात् / खर्दताद् / खर्द
खर्द्यस्व
अखर्दः
अखर्द्यथाः
खर्देः
खर्द्येथाः
खर्द्याः
खर्दिषीष्ठाः
अखर्दीः
अखर्दिष्ठाः
अखर्दिष्यः
अखर्दिष्यथाः
মধ্যম  দ্বিবচন
खर्दथः
खर्द्येथे
चखर्दथुः
चखर्दाथे
खर्दितास्थः
खर्दितासाथे
खर्दिष्यथः
खर्दिष्येथे
खर्दतम्
खर्द्येथाम्
अखर्दतम्
अखर्द्येथाम्
खर्देतम्
खर्द्येयाथाम्
खर्द्यास्तम्
खर्दिषीयास्थाम्
अखर्दिष्टम्
अखर्दिषाथाम्
अखर्दिष्यतम्
अखर्दिष्येथाम्
মধ্যম  বহুবচন
खर्दथ
खर्द्यध्वे
चखर्द
चखर्दिध्वे
खर्दितास्थ
खर्दिताध्वे
खर्दिष्यथ
खर्दिष्यध्वे
खर्दत
खर्द्यध्वम्
अखर्दत
अखर्द्यध्वम्
खर्देत
खर्द्येध्वम्
खर्द्यास्त
खर्दिषीध्वम्
अखर्दिष्ट
अखर्दिढ्वम्
अखर्दिष्यत
अखर्दिष्यध्वम्
উত্তম  একক
खर्दामि
खर्द्ये
चखर्द
चखर्दे
खर्दितास्मि
खर्दिताहे
खर्दिष्यामि
खर्दिष्ये
खर्दानि
खर्द्यै
अखर्दम्
अखर्द्ये
खर्देयम्
खर्द्येय
खर्द्यासम्
खर्दिषीय
अखर्दिषम्
अखर्दिषि
अखर्दिष्यम्
अखर्दिष्ये
উত্তম  দ্বিবচন
खर्दावः
खर्द्यावहे
चखर्दिव
चखर्दिवहे
खर्दितास्वः
खर्दितास्वहे
खर्दिष्यावः
खर्दिष्यावहे
खर्दाव
खर्द्यावहै
अखर्दाव
अखर्द्यावहि
खर्देव
खर्द्येवहि
खर्द्यास्व
खर्दिषीवहि
अखर्दिष्व
अखर्दिष्वहि
अखर्दिष्याव
अखर्दिष्यावहि
উত্তম  বহুবচন
खर्दामः
खर्द्यामहे
चखर्दिम
चखर्दिमहे
खर्दितास्मः
खर्दितास्महे
खर्दिष्यामः
खर्दिष्यामहे
खर्दाम
खर्द्यामहै
अखर्दाम
अखर्द्यामहि
खर्देम
खर्द्येमहि
खर्द्यास्म
खर्दिषीमहि
अखर्दिष्म
अखर्दिष्महि
अखर्दिष्याम
अखर्दिष्यामहि
প্রথম পুরুষ  একক
खर्दतात् / खर्दताद् / खर्दतु
अखर्दत् / अखर्दद्
खर्द्यात् / खर्द्याद्
अखर्दीत् / अखर्दीद्
अखर्दिष्यत् / अखर्दिष्यद्
প্রথমা  দ্বিবচন
अखर्दिष्येताम्
প্রথমা  বহুবচন
মধ্যম পুরুষ  একক
खर्दतात् / खर्दताद् / खर्द
মধ্যম পুরুষ  দ্বিবচন
अखर्दिष्येथाम्
মধ্যম পুরুষ  বহুবচন
अखर्दिष्यध्वम्
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
উত্তম পুরুষ  বহুবচন