कद् - कदँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः এর বিভিন্ন লকারের তুলনা


 
প্রথম  একক
कदते
कद्यते
चकदे
चकदे
कदिता
कदिता
कदिष्यते
कदिष्यते
कदताम्
कद्यताम्
अकदत
अकद्यत
कदेत
कद्येत
कदिषीष्ट
कदिषीष्ट
अकदिष्ट
अकादि
अकदिष्यत
अकदिष्यत
প্রথম  দ্বিবচন
कदेते
कद्येते
चकदाते
चकदाते
कदितारौ
कदितारौ
कदिष्येते
कदिष्येते
कदेताम्
कद्येताम्
अकदेताम्
अकद्येताम्
कदेयाताम्
कद्येयाताम्
कदिषीयास्ताम्
कदिषीयास्ताम्
अकदिषाताम्
अकदिषाताम्
अकदिष्येताम्
अकदिष्येताम्
প্রথম  বহুবচন
कदन्ते
कद्यन्ते
चकदिरे
चकदिरे
कदितारः
कदितारः
कदिष्यन्ते
कदिष्यन्ते
कदन्ताम्
कद्यन्ताम्
अकदन्त
अकद्यन्त
कदेरन्
कद्येरन्
कदिषीरन्
कदिषीरन्
अकदिषत
अकदिषत
अकदिष्यन्त
अकदिष्यन्त
মধ্যম  একক
कदसे
कद्यसे
चकदिषे
चकदिषे
कदितासे
कदितासे
कदिष्यसे
कदिष्यसे
कदस्व
कद्यस्व
अकदथाः
अकद्यथाः
कदेथाः
कद्येथाः
कदिषीष्ठाः
कदिषीष्ठाः
अकदिष्ठाः
अकदिष्ठाः
अकदिष्यथाः
अकदिष्यथाः
মধ্যম  দ্বিবচন
कदेथे
कद्येथे
चकदाथे
चकदाथे
कदितासाथे
कदितासाथे
कदिष्येथे
कदिष्येथे
कदेथाम्
कद्येथाम्
अकदेथाम्
अकद्येथाम्
कदेयाथाम्
कद्येयाथाम्
कदिषीयास्थाम्
कदिषीयास्थाम्
अकदिषाथाम्
अकदिषाथाम्
अकदिष्येथाम्
अकदिष्येथाम्
মধ্যম  বহুবচন
कदध्वे
कद्यध्वे
चकदिध्वे
चकदिध्वे
कदिताध्वे
कदिताध्वे
कदिष्यध्वे
कदिष्यध्वे
कदध्वम्
कद्यध्वम्
अकदध्वम्
अकद्यध्वम्
कदेध्वम्
कद्येध्वम्
कदिषीध्वम्
कदिषीध्वम्
अकदिढ्वम्
अकदिढ्वम्
अकदिष्यध्वम्
अकदिष्यध्वम्
উত্তম  একক
कदे
कद्ये
चकदे
चकदे
कदिताहे
कदिताहे
कदिष्ये
कदिष्ये
कदै
कद्यै
अकदे
अकद्ये
कदेय
कद्येय
कदिषीय
कदिषीय
अकदिषि
अकदिषि
अकदिष्ये
अकदिष्ये
উত্তম  দ্বিবচন
कदावहे
कद्यावहे
चकदिवहे
चकदिवहे
कदितास्वहे
कदितास्वहे
कदिष्यावहे
कदिष्यावहे
कदावहै
कद्यावहै
अकदावहि
अकद्यावहि
कदेवहि
कद्येवहि
कदिषीवहि
कदिषीवहि
अकदिष्वहि
अकदिष्वहि
अकदिष्यावहि
अकदिष्यावहि
উত্তম  বহুবচন
कदामहे
कद्यामहे
चकदिमहे
चकदिमहे
कदितास्महे
कदितास्महे
कदिष्यामहे
कदिष्यामहे
कदामहै
कद्यामहै
अकदामहि
अकद्यामहि
कदेमहि
कद्येमहि
कदिषीमहि
कदिषीमहि
अकदिष्महि
अकदिष्महि
अकदिष्यामहि
अकदिष्यामहि
প্রথম পুরুষ  একক
প্রথমা  দ্বিবচন
প্রথমা  বহুবচন
মধ্যম পুরুষ  একক
মধ্যম পুরুষ  দ্বিবচন
মধ্যম পুরুষ  বহুবচন
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
উত্তম পুরুষ  বহুবচন