कञ्च् - कचिँ - दीप्तिबन्धनयोः भ्वादिः এর বিভিন্ন লকারের তুলনা


 
প্রথম  একক
कञ्चते
कञ्च्यते
चकञ्चे
चकञ्चे
कञ्चिता
कञ्चिता
कञ्चिष्यते
कञ्चिष्यते
कञ्चताम्
कञ्च्यताम्
अकञ्चत
अकञ्च्यत
कञ्चेत
कञ्च्येत
कञ्चिषीष्ट
कञ्चिषीष्ट
अकञ्चिष्ट
अकञ्चि
अकञ्चिष्यत
अकञ्चिष्यत
প্রথম  দ্বিবচন
कञ्चेते
कञ्च्येते
चकञ्चाते
चकञ्चाते
कञ्चितारौ
कञ्चितारौ
कञ्चिष्येते
कञ्चिष्येते
कञ्चेताम्
कञ्च्येताम्
अकञ्चेताम्
अकञ्च्येताम्
कञ्चेयाताम्
कञ्च्येयाताम्
कञ्चिषीयास्ताम्
कञ्चिषीयास्ताम्
अकञ्चिषाताम्
अकञ्चिषाताम्
अकञ्चिष्येताम्
अकञ्चिष्येताम्
প্রথম  বহুবচন
कञ्चन्ते
कञ्च्यन्ते
चकञ्चिरे
चकञ्चिरे
कञ्चितारः
कञ्चितारः
कञ्चिष्यन्ते
कञ्चिष्यन्ते
कञ्चन्ताम्
कञ्च्यन्ताम्
अकञ्चन्त
अकञ्च्यन्त
कञ्चेरन्
कञ्च्येरन्
कञ्चिषीरन्
कञ्चिषीरन्
अकञ्चिषत
अकञ्चिषत
अकञ्चिष्यन्त
अकञ्चिष्यन्त
মধ্যম  একক
कञ्चसे
कञ्च्यसे
चकञ्चिषे
चकञ्चिषे
कञ्चितासे
कञ्चितासे
कञ्चिष्यसे
कञ्चिष्यसे
कञ्चस्व
कञ्च्यस्व
अकञ्चथाः
अकञ्च्यथाः
कञ्चेथाः
कञ्च्येथाः
कञ्चिषीष्ठाः
कञ्चिषीष्ठाः
अकञ्चिष्ठाः
अकञ्चिष्ठाः
अकञ्चिष्यथाः
अकञ्चिष्यथाः
মধ্যম  দ্বিবচন
कञ्चेथे
कञ्च्येथे
चकञ्चाथे
चकञ्चाथे
कञ्चितासाथे
कञ्चितासाथे
कञ्चिष्येथे
कञ्चिष्येथे
कञ्चेथाम्
कञ्च्येथाम्
अकञ्चेथाम्
अकञ्च्येथाम्
कञ्चेयाथाम्
कञ्च्येयाथाम्
कञ्चिषीयास्थाम्
कञ्चिषीयास्थाम्
अकञ्चिषाथाम्
अकञ्चिषाथाम्
अकञ्चिष्येथाम्
अकञ्चिष्येथाम्
মধ্যম  বহুবচন
कञ्चध्वे
कञ्च्यध्वे
चकञ्चिध्वे
चकञ्चिध्वे
कञ्चिताध्वे
कञ्चिताध्वे
कञ्चिष्यध्वे
कञ्चिष्यध्वे
कञ्चध्वम्
कञ्च्यध्वम्
अकञ्चध्वम्
अकञ्च्यध्वम्
कञ्चेध्वम्
कञ्च्येध्वम्
कञ्चिषीध्वम्
कञ्चिषीध्वम्
अकञ्चिढ्वम्
अकञ्चिढ्वम्
अकञ्चिष्यध्वम्
अकञ्चिष्यध्वम्
উত্তম  একক
कञ्चे
कञ्च्ये
चकञ्चे
चकञ्चे
कञ्चिताहे
कञ्चिताहे
कञ्चिष्ये
कञ्चिष्ये
कञ्चै
कञ्च्यै
अकञ्चे
अकञ्च्ये
कञ्चेय
कञ्च्येय
कञ्चिषीय
कञ्चिषीय
अकञ्चिषि
अकञ्चिषि
अकञ्चिष्ये
अकञ्चिष्ये
উত্তম  দ্বিবচন
कञ्चावहे
कञ्च्यावहे
चकञ्चिवहे
चकञ्चिवहे
कञ्चितास्वहे
कञ्चितास्वहे
कञ्चिष्यावहे
कञ्चिष्यावहे
कञ्चावहै
कञ्च्यावहै
अकञ्चावहि
अकञ्च्यावहि
कञ्चेवहि
कञ्च्येवहि
कञ्चिषीवहि
कञ्चिषीवहि
अकञ्चिष्वहि
अकञ्चिष्वहि
अकञ्चिष्यावहि
अकञ्चिष्यावहि
উত্তম  বহুবচন
कञ्चामहे
कञ्च्यामहे
चकञ्चिमहे
चकञ्चिमहे
कञ्चितास्महे
कञ्चितास्महे
कञ्चिष्यामहे
कञ्चिष्यामहे
कञ्चामहै
कञ्च्यामहै
अकञ्चामहि
अकञ्च्यामहि
कञ्चेमहि
कञ्च्येमहि
कञ्चिषीमहि
कञ्चिषीमहि
अकञ्चिष्महि
अकञ्चिष्महि
अकञ्चिष्यामहि
अकञ्चिष्यामहि
প্রথম পুরুষ  একক
প্রথমা  দ্বিবচন
अकञ्चिष्येताम्
अकञ्चिष्येताम्
প্রথমা  বহুবচন
মধ্যম পুরুষ  একক
মধ্যম পুরুষ  দ্বিবচন
अकञ्चिष्येथाम्
अकञ्चिष्येथाम्
মধ্যম পুরুষ  বহুবচন
अकञ्चिष्यध्वम्
अकञ्चिष्यध्वम्
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
উত্তম পুরুষ  বহুবচন