कच् - कचँ - बन्धने भ्वादिः এর বিভিন্ন লকারের তুলনা


 
প্রথম  একক
कचते
कच्यते
चकचे
चकचे
कचिता
कचिता
कचिष्यते
कचिष्यते
कचताम्
कच्यताम्
अकचत
अकच्यत
कचेत
कच्येत
कचिषीष्ट
कचिषीष्ट
अकचिष्ट
अकाचि
अकचिष्यत
अकचिष्यत
প্রথম  দ্বিবচন
कचेते
कच्येते
चकचाते
चकचाते
कचितारौ
कचितारौ
कचिष्येते
कचिष्येते
कचेताम्
कच्येताम्
अकचेताम्
अकच्येताम्
कचेयाताम्
कच्येयाताम्
कचिषीयास्ताम्
कचिषीयास्ताम्
अकचिषाताम्
अकचिषाताम्
अकचिष्येताम्
अकचिष्येताम्
প্রথম  বহুবচন
कचन्ते
कच्यन्ते
चकचिरे
चकचिरे
कचितारः
कचितारः
कचिष्यन्ते
कचिष्यन्ते
कचन्ताम्
कच्यन्ताम्
अकचन्त
अकच्यन्त
कचेरन्
कच्येरन्
कचिषीरन्
कचिषीरन्
अकचिषत
अकचिषत
अकचिष्यन्त
अकचिष्यन्त
মধ্যম  একক
कचसे
कच्यसे
चकचिषे
चकचिषे
कचितासे
कचितासे
कचिष्यसे
कचिष्यसे
कचस्व
कच्यस्व
अकचथाः
अकच्यथाः
कचेथाः
कच्येथाः
कचिषीष्ठाः
कचिषीष्ठाः
अकचिष्ठाः
अकचिष्ठाः
अकचिष्यथाः
अकचिष्यथाः
মধ্যম  দ্বিবচন
कचेथे
कच्येथे
चकचाथे
चकचाथे
कचितासाथे
कचितासाथे
कचिष्येथे
कचिष्येथे
कचेथाम्
कच्येथाम्
अकचेथाम्
अकच्येथाम्
कचेयाथाम्
कच्येयाथाम्
कचिषीयास्थाम्
कचिषीयास्थाम्
अकचिषाथाम्
अकचिषाथाम्
अकचिष्येथाम्
अकचिष्येथाम्
মধ্যম  বহুবচন
कचध्वे
कच्यध्वे
चकचिध्वे
चकचिध्वे
कचिताध्वे
कचिताध्वे
कचिष्यध्वे
कचिष्यध्वे
कचध्वम्
कच्यध्वम्
अकचध्वम्
अकच्यध्वम्
कचेध्वम्
कच्येध्वम्
कचिषीध्वम्
कचिषीध्वम्
अकचिढ्वम्
अकचिढ्वम्
अकचिष्यध्वम्
अकचिष्यध्वम्
উত্তম  একক
कचे
कच्ये
चकचे
चकचे
कचिताहे
कचिताहे
कचिष्ये
कचिष्ये
कचै
कच्यै
अकचे
अकच्ये
कचेय
कच्येय
कचिषीय
कचिषीय
अकचिषि
अकचिषि
अकचिष्ये
अकचिष्ये
উত্তম  দ্বিবচন
कचावहे
कच्यावहे
चकचिवहे
चकचिवहे
कचितास्वहे
कचितास्वहे
कचिष्यावहे
कचिष्यावहे
कचावहै
कच्यावहै
अकचावहि
अकच्यावहि
कचेवहि
कच्येवहि
कचिषीवहि
कचिषीवहि
अकचिष्वहि
अकचिष्वहि
अकचिष्यावहि
अकचिष्यावहि
উত্তম  বহুবচন
कचामहे
कच्यामहे
चकचिमहे
चकचिमहे
कचितास्महे
कचितास्महे
कचिष्यामहे
कचिष्यामहे
कचामहै
कच्यामहै
अकचामहि
अकच्यामहि
कचेमहि
कच्येमहि
कचिषीमहि
कचिषीमहि
अकचिष्महि
अकचिष्महि
अकचिष्यामहि
अकचिष्यामहि
প্রথম পুরুষ  একক
প্রথমা  দ্বিবচন
প্রথমা  বহুবচন
মধ্যম পুরুষ  একক
মধ্যম পুরুষ  দ্বিবচন
মধ্যম পুরুষ  বহুবচন
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
উত্তম পুরুষ  বহুবচন