अम् - अमँ - गत्यादिषु गतौ शब्दे सम्भक्तौ च भ्वादिः এর বিভিন্ন লকারের তুলনা


 
প্রথম  একক
अमति
अम्यते
आम
आमे
अमिता
अमिता
अमिष्यति
अमिष्यते
अमतात् / अमताद् / अमतु
अम्यताम्
आमत् / आमद्
आम्यत
अमेत् / अमेद्
अम्येत
अम्यात् / अम्याद्
अमिषीष्ट
आमीत् / आमीद्
आमि
आमिष्यत् / आमिष्यद्
आमिष्यत
প্রথম  দ্বিবচন
अमतः
अम्येते
आमतुः
आमाते
अमितारौ
अमितारौ
अमिष्यतः
अमिष्येते
अमताम्
अम्येताम्
आमताम्
आम्येताम्
अमेताम्
अम्येयाताम्
अम्यास्ताम्
अमिषीयास्ताम्
आमिष्टाम्
आमिषाताम्
आमिष्यताम्
आमिष्येताम्
প্রথম  বহুবচন
अमन्ति
अम्यन्ते
आमुः
आमिरे
अमितारः
अमितारः
अमिष्यन्ति
अमिष्यन्ते
अमन्तु
अम्यन्ताम्
आमन्
आम्यन्त
अमेयुः
अम्येरन्
अम्यासुः
अमिषीरन्
आमिषुः
आमिषत
आमिष्यन्
आमिष्यन्त
মধ্যম  একক
अमसि
अम्यसे
आमिथ
आमिषे
अमितासि
अमितासे
अमिष्यसि
अमिष्यसे
अमतात् / अमताद् / अम
अम्यस्व
आमः
आम्यथाः
अमेः
अम्येथाः
अम्याः
अमिषीष्ठाः
आमीः
आमिष्ठाः
आमिष्यः
आमिष्यथाः
মধ্যম  দ্বিবচন
अमथः
अम्येथे
आमथुः
आमाथे
अमितास्थः
अमितासाथे
अमिष्यथः
अमिष्येथे
अमतम्
अम्येथाम्
आमतम्
आम्येथाम्
अमेतम्
अम्येयाथाम्
अम्यास्तम्
अमिषीयास्थाम्
आमिष्टम्
आमिषाथाम्
आमिष्यतम्
आमिष्येथाम्
মধ্যম  বহুবচন
अमथ
अम्यध्वे
आम
आमिध्वे
अमितास्थ
अमिताध्वे
अमिष्यथ
अमिष्यध्वे
अमत
अम्यध्वम्
आमत
आम्यध्वम्
अमेत
अम्येध्वम्
अम्यास्त
अमिषीध्वम्
आमिष्ट
आमिढ्वम्
आमिष्यत
आमिष्यध्वम्
উত্তম  একক
अमामि
अम्ये
आम
आमे
अमितास्मि
अमिताहे
अमिष्यामि
अमिष्ये
अमानि
अम्यै
आमम्
आम्ये
अमेयम्
अम्येय
अम्यासम्
अमिषीय
आमिषम्
आमिषि
आमिष्यम्
आमिष्ये
উত্তম  দ্বিবচন
अमावः
अम्यावहे
आमिव
आमिवहे
अमितास्वः
अमितास्वहे
अमिष्यावः
अमिष्यावहे
अमाव
अम्यावहै
आमाव
आम्यावहि
अमेव
अम्येवहि
अम्यास्व
अमिषीवहि
आमिष्व
आमिष्वहि
आमिष्याव
आमिष्यावहि
উত্তম  বহুবচন
अमामः
अम्यामहे
आमिम
आमिमहे
अमितास्मः
अमितास्महे
अमिष्यामः
अमिष्यामहे
अमाम
अम्यामहै
आमाम
आम्यामहि
अमेम
अम्येमहि
अम्यास्म
अमिषीमहि
आमिष्म
आमिष्महि
आमिष्याम
आमिष्यामहि
প্রথম পুরুষ  একক
अमतात् / अमताद् / अमतु
आमिष्यत् / आमिष्यद्
প্রথমা  দ্বিবচন
প্রথমা  বহুবচন
মধ্যম পুরুষ  একক
अमतात् / अमताद् / अम
মধ্যম পুরুষ  দ্বিবচন
মধ্যম পুরুষ  বহুবচন
উত্তম পুরুষ  একক
উত্তম পুরুষ  দ্বিবচন
উত্তম পুরুষ  বহুবচন