यतर শব্দ রূপ - সর্বনাম

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
यतरत् / यतरद्
यतरे
यतराणि
সম্বোধন
यतरत् / यतरद्
यतरे
यतराणि
দ্বিতীয়া
यतरत् / यतरद्
यतरे
यतराणि
তৃতীয়া
यतरेण
यतराभ्याम्
यतरैः
চতুর্থী
यतरस्मै
यतराभ्याम्
यतरेभ्यः
পঞ্চমী
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ষষ্ঠী
यतरस्य
यतरयोः
यतरेषाम्
সপ্তমী
यतरस्मिन्
यतरयोः
यतरेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
यतरत् / यतरद्
यतरे
यतराणि
সম্বোধন
यतरत् / यतरद्
यतरे
यतराणि
দ্বিতীয়া
यतरत् / यतरद्
यतरे
यतराणि
তৃতীয়া
यतरेण
यतराभ्याम्
यतरैः
চতুর্থী
यतरस्मै
यतराभ्याम्
यतरेभ्यः
পঞ্চমী
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ষষ্ঠী
यतरस्य
यतरयोः
यतरेषाम्
সপ্তমী
यतरस्मिन्
यतरयोः
यतरेषु


অন্যান্য