भवत् শব্দ রূপ - সর্বনাম

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भवान्
भवन्तौ
भवन्तः
সম্বোধন
भवन्
भवन्तौ
भवन्तः
দ্বিতীয়া
भवन्तम्
भवन्तौ
भवतः
তৃতীয়া
भवता
भवद्भ्याम्
भवद्भिः
চতুর্থী
भवते
भवद्भ्याम्
भवद्भ्यः
পঞ্চমী
भवतः
भवद्भ्याम्
भवद्भ्यः
ষষ্ঠী
भवतः
भवतोः
भवताम्
সপ্তমী
भवति
भवतोः
भवत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
भवान्
भवन्तौ
भवन्तः
সম্বোধন
भवन्
भवन्तौ
भवन्तः
দ্বিতীয়া
भवन्तम्
भवन्तौ
भवतः
তৃতীয়া
भवता
भवद्भ्याम्
भवद्भिः
চতুর্থী
भवते
भवद्भ्याम्
भवद्भ्यः
পঞ্চমী
भवतः
भवद्भ्याम्
भवद्भ्यः
ষষ্ঠী
भवतः
भवतोः
भवताम्
সপ্তমী
भवति
भवतोः
भवत्सु


অন্যান্য