किम् শব্দ রূপ - সর্বনাম

(ক্লিবলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
किम्
के
कानि
দ্বিতীয়া
किम्
के
कानि
তৃতীয়া
केन
काभ्याम्
कैः
চতুর্থী
कस्मै
काभ्याम्
केभ्यः
পঞ্চমী
कस्मात् / कस्माद्
काभ्याम्
केभ्यः
ষষ্ঠী
कस्य
कयोः
केषाम्
সপ্তমী
कस्मिन्
कयोः
केषु
 
এক
দ্বিবচন
বহু.
প্রথমা
किम्
के
कानि
দ্বিতীয়া
किम्
के
कानि
তৃতীয়া
केन
काभ्याम्
कैः
চতুর্থী
कस्मै
काभ्याम्
केभ्यः
পঞ্চমী
कस्मात् / कस्माद्
काभ्याम्
केभ्यः
ষষ্ঠী
कस्य
कयोः
केषाम्
সপ্তমী
कस्मिन्
कयोः
केषु


অন্যান্য