कतम শব্দ রূপ - সর্বনাম

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कतमत् / कतमद्
कतमे
कतमानि
সম্বোধন
कतमत् / कतमद्
कतमे
कतमानि
দ্বিতীয়া
कतमत् / कतमद्
कतमे
कतमानि
তৃতীয়া
कतमेन
कतमाभ्याम्
कतमैः
চতুর্থী
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
পঞ্চমী
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ষষ্ঠী
कतमस्य
कतमयोः
कतमेषाम्
সপ্তমী
कतमस्मिन्
कतमयोः
कतमेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कतमत् / कतमद्
कतमे
कतमानि
সম্বোধন
कतमत् / कतमद्
कतमे
कतमानि
দ্বিতীয়া
कतमत् / कतमद्
कतमे
कतमानि
তৃতীয়া
कतमेन
कतमाभ्याम्
कतमैः
চতুর্থী
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
পঞ্চমী
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ষষ্ঠী
कतमस्य
कतमयोः
कतमेषाम्
সপ্তমী
कतमस्मिन्
कतमयोः
कतमेषु


অন্যান্য