एकतर শব্দ রূপ - সর্বনাম

(ক্লিবলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
एकतरत् / एकतरद्
एकतरे
एकतराणि
সম্বোধন
एकतरत् / एकतरद्
एकतरे
एकतराणि
দ্বিতীয়া
एकतरत् / एकतरद्
एकतरे
एकतराणि
তৃতীয়া
एकतरेण
एकतराभ्याम्
एकतरैः
চতুর্থী
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
পঞ্চমী
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
ষষ্ঠী
एकतरस्य
एकतरयोः
एकतरेषाम्
সপ্তমী
एकतरस्मिन्
एकतरयोः
एकतरेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
एकतरत् / एकतरद्
एकतरे
एकतराणि
সম্বোধন
एकतरत् / एकतरद्
एकतरे
एकतराणि
দ্বিতীয়া
एकतरत् / एकतरद्
एकतरे
एकतराणि
তৃতীয়া
एकतरेण
एकतराभ्याम्
एकतरैः
চতুর্থী
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
পঞ্চমী
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
ষষ্ঠী
एकतरस्य
एकतरयोः
एकतरेषाम्
সপ্তমী
एकतरस्मिन्
एकतरयोः
एकतरेषु


অন্যান্য