अपर শব্দ রূপ - সর্বনাম

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अपरम्
अपरे
अपराणि
সম্বোধন
अपर
अपरे
अपराणि
দ্বিতীয়া
अपरम्
अपरे
अपराणि
তৃতীয়া
अपरेण
अपराभ्याम्
अपरैः
চতুর্থী
अपरस्मै
अपराभ्याम्
अपरेभ्यः
পঞ্চমী
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ষষ্ঠী
अपरस्य
अपरयोः
अपरेषाम्
সপ্তমী
अपरस्मिन्
अपरयोः
अपरेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अपरम्
अपरे
अपराणि
সম্বোধন
अपर
अपरे
अपराणि
দ্বিতীয়া
अपरम्
अपरे
अपराणि
তৃতীয়া
अपरेण
अपराभ्याम्
अपरैः
চতুর্থী
अपरस्मै
अपराभ्याम्
अपरेभ्यः
পঞ্চমী
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ষষ্ঠী
अपरस्य
अपरयोः
अपरेषाम्
সপ্তমী
अपरस्मिन्
अपरयोः
अपरेषु


অন্যান্য