त्यद् - (नपुं) -এর তুলনা


 
প্রথমা  একক
त्यत् / त्यद्
स्यः
स्या
त्वम्
अहम्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
প্রথমা  দ্বিবচন
त्ये
त्यौ
त्ये
युवाम्
आवाम्
उपनिषदौ
पुष्करसदौ
विदी
প্রথমা  বহুবচন
त्यानि
त्ये
त्याः
यूयम्
वयम्
उपनिषदः
पुष्करसदः
विन्दि
সম্বোধন  একক
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
সম্বোধন  দ্বিবচন
उपनिषदौ
पुष्करसदौ
विदी
সম্বোধন  বহুবচন
उपनिषदः
पुष्करसदः
विन्दि
দ্বিতীয়া  একক
त्यत् / त्यद्
त्यम्
त्याम्
त्वाम् / त्वा
माम् / मा
उपनिषदम्
पुष्करसदम्
वित् / विद्
দ্বিতীয়া  দ্বিবচন
त्ये
त्यौ
त्ये
युवाम् / वाम्
आवाम् / नौ
उपनिषदौ
पुष्करसदौ
विदी
দ্বিতীয়া  বহুবচন
त्यानि
त्यान्
त्याः
युष्मान् / वः
अस्मान् / नः
उपनिषदः
पुष्करसदः
विन्दि
তৃতীয়া  একক
त्येन
त्येन
त्यया
त्वया
मया
उपनिषदा
पुष्करसदा
विदा
তৃতীয়া  দ্বিবচন
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
তৃতীয়া  বহুবচন
त्यैः
त्यैः
त्याभिः
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
চতুর্থী  একক
त्यस्मै
त्यस्मै
त्यस्यै
तुभ्यम् / ते
मह्यम् / मे
उपनिषदे
पुष्करसदे
विदे
চতুর্থী  দ্বিবচন
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
চতুর্থী  বহুবচন
त्येभ्यः
त्येभ्यः
त्याभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
পঞ্চমী  একক
त्यस्मात् / त्यस्माद्
त्यस्मात् / त्यस्माद्
त्यस्याः
त्वत् / त्वद्
मत् / मद्
उपनिषदः
पुष्करसदः
विदः
পঞ্চমী  দ্বিবচন
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
পঞ্চমী  বহুবচন
त्येभ्यः
त्येभ्यः
त्याभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ষষ্ঠী  একক
त्यस्य
त्यस्य
त्यस्याः
तव / ते
मम / मे
उपनिषदः
पुष्करसदः
विदः
ষষ্ঠী  দ্বিবচন
त्ययोः
त्ययोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
उपनिषदोः
पुष्करसदोः
विदोः
ষষ্ঠী  বহুবচন
त्येषाम्
त्येषाम्
त्यासाम्
युष्माकम् / वः
अस्माकम् / नः
उपनिषदाम्
पुष्करसदाम्
विदाम्
সপ্তমী  একক
त्यस्मिन्
त्यस्मिन्
त्यस्याम्
त्वयि
मयि
उपनिषदि
पुष्करसदि
विदि
সপ্তমী  দ্বিবচন
त्ययोः
त्ययोः
त्ययोः
युवयोः
आवयोः
उपनिषदोः
पुष्करसदोः
विदोः
সপ্তমী  বহুবচন
त्येषु
त्येषु
त्यासु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु
প্রথমা  একক
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
প্রথমা  দ্বিবচন
पुष्करसदौ
প্রথমা  বহুবচন
पुष्करसदः
विन्दि
সম্বোধন  একক
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
সম্বোধন  দ্বিবচন
पुष्करसदौ
সম্বোধন  বহুবচন
पुष्करसदः
विन्दि
দ্বিতীয়া  একক
त्यत् / त्यद्
त्वाम् / त्वा
माम् / मा
पुष्करसदम्
वित् / विद्
দ্বিতীয়া  দ্বিবচন
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
দ্বিতীয়া  বহুবচন
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
তৃতীয়া  একক
पुष्करसदा
তৃতীয়া  দ্বিবচন
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
তৃতীয়া  বহুবচন
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
চতুর্থী  একক
त्यस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
पुष्करसदे
চতুর্থী  দ্বিবচন
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
চতুর্থী  বহুবচন
त्येभ्यः
त्येभ्यः
त्याभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
পঞ্চমী  একক
त्यस्मात् / त्यस्माद्
त्यस्मात् / त्यस्माद्
त्यस्याः
त्वत् / त्वद्
मत् / मद्
पुष्करसदः
পঞ্চমী  দ্বিবচন
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
পঞ্চমী  বহুবচন
त्येभ्यः
त्येभ्यः
त्याभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ষষ্ঠী  একক
त्यस्य
त्यस्याः
पुष्करसदः
ষষ্ঠী  দ্বিবচন
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
ষষ্ঠী  বহুবচন
त्येषाम्
त्येषाम्
त्यासाम्
युष्माकम् / वः
अस्माकम् / नः
उपनिषदाम्
पुष्करसदाम्
विदाम्
সপ্তমী  একক
त्यस्मिन्
त्यस्मिन्
त्यस्याम्
पुष्करसदि
সপ্তমী  দ্বিবচন
त्ययोः
पुष्करसदोः
সপ্তমী  বহুবচন
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु