सप्तसप्तति শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सप्तसप्ततिः
দ্বিতীয়া
सप्तसप्ततिम्
তৃতীয়া
सप्तसप्तत्या
চতুর্থী
सप्तसप्तत्यै / सप्तसप्ततये
পঞ্চমী
सप्तसप्तत्याः / सप्तसप्ततेः
ষষ্ঠী
सप्तसप्तत्याः / सप्तसप्ततेः
সপ্তমী
सप्तसप्तत्याम् / सप्तसप्ततौ
 
এক
দ্বিবচন
বহু.
প্রথমা
सप्तसप्ततिः
দ্বিতীয়া
सप्तसप्ततिम्
তৃতীয়া
सप्तसप्तत्या
চতুর্থী
सप्तसप्तत्यै / सप्तसप्ततये
পঞ্চমী
सप्तसप्तत्याः / सप्तसप्ततेः
ষষ্ঠী
सप्तसप्तत्याः / सप्तसप्ततेः
সপ্তমী
सप्तसप्तत्याम् / सप्तसप्ततौ