सप्तविंशति শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
सप्तविंशतिः
দ্বিতীয়া
सप्तविंशतिम्
তৃতীয়া
सप्तविंशत्या
চতুর্থী
सप्तविंशत्यै / सप्तविंशतये
পঞ্চমী
सप्तविंशत्याः / सप्तविंशतेः
ষষ্ঠী
सप्तविंशत्याः / सप्तविंशतेः
সপ্তমী
सप्तविंशत्याम् / सप्तविंशतौ
এক
দ্বিবচন
বহু.
প্রথমা
सप्तविंशतिः
দ্বিতীয়া
सप्तविंशतिम्
তৃতীয়া
सप्तविंशत्या
চতুর্থী
सप्तविंशत्यै / सप्तविंशतये
পঞ্চমী
सप्तविंशत्याः / सप्तविंशतेः
ষষ্ঠী
सप्तविंशत्याः / सप्तविंशतेः
সপ্তমী
सप्तविंशत्याम् / सप्तविंशतौ