षड्विंशति শব্দ রূপ

(স্ত্রীলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
षड्विंशतिः
দ্বিতীয়া
षड्विंशतिम्
তৃতীয়া
षड्विंशत्या
চতুর্থী
षड्विंशत्यै / षड्विंशतये
পঞ্চমী
षड्विंशत्याः / षड्विंशतेः
ষষ্ঠী
षड्विंशत्याः / षड्विंशतेः
সপ্তমী
षड्विंशत्याम् / षड्विंशतौ
 
এক
দ্বিবচন
বহু.
প্রথমা
षड्विंशतिः
দ্বিতীয়া
षड्विंशतिम्
তৃতীয়া
षड्विंशत्या
চতুর্থী
षड्विंशत्यै / षड्विंशतये
পঞ্চমী
षड्विंशत्याः / षड्विंशतेः
ষষ্ঠী
षड्विंशत्याः / षड्विंशतेः
সপ্তমী
षड्विंशत्याम् / षड्विंशतौ