द्विसप्तति -এর তুলনা


 
প্রথমা  একক
द्विसप्ततिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
প্রথমা  দ্বিবচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
প্রথমা  বহুবচন
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
সম্বোধন  একক
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
সম্বোধন  দ্বিবচন
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
সম্বোধন  বহুবচন
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
দ্বিতীয়া  একক
द्विसप्ततिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
দ্বিতীয়া  দ্বিবচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
দ্বিতীয়া  বহুবচন
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
তৃতীয়া  একক
द्विसप्तत्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
তৃতীয়া  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
তৃতীয়া  বহুবচন
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
চতুর্থী  একক
द्विसप्तत्यै / द्विसप्ततये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
চতুর্থী  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
চতুর্থী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
পঞ্চমী  একক
द्विसप्तत्याः / द्विसप्ततेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
পঞ্চমী  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
পঞ্চমী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ষষ্ঠী  একক
द्विसप्तत्याः / द्विसप्ततेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ষষ্ঠী  দ্বিবচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ষষ্ঠী  বহুবচন
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
সপ্তমী  একক
द्विसप्तत्याम् / द्विसप्ततौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
সপ্তমী  দ্বিবচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
সপ্তমী  বহুবচন
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
প্রথমা  একক
द्विसप्ततिः
প্রথমা  দ্বিবচন
वारिणी
अनादिनी
ग्रामणिनी
প্রথমা  বহুবচন
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
সম্বোধন  একক
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
সম্বোধন  দ্বিবচন
वारिणी
अनादिनी
ग्रामणिनी
সম্বোধন  বহুবচন
वारीणि
अनादीनि
ग्रामणीनि
দ্বিতীয়া  একক
द्विसप्ततिम्
हरिम्
দ্বিতীয়া  দ্বিবচন
वारिणी
अनादिनी
ग्रामणिनी
দ্বিতীয়া  বহুবচন
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
তৃতীয়া  একক
द्विसप्तत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
তৃতীয়া  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
তৃতীয়া  বহুবচন
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
চতুর্থী  একক
द्विसप्तत्यै / द्विसप्ततये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
চতুর্থী  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
চতুর্থী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
পঞ্চমী  একক
द्विसप्तत्याः / द्विसप्ततेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
পঞ্চমী  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
পঞ্চমী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ষষ্ঠী  একক
द्विसप्तत्याः / द्विसप्ततेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ষষ্ঠী  দ্বিবচন
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ষষ্ঠী  বহুবচন
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
সপ্তমী  একক
द्विसप्तत्याम् / द्विसप्ततौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
সপ্তমী  দ্বিবচন
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
সপ্তমী  বহুবচন
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु