द्विनवति -এর তুলনা


 
প্রথমা  একক
द्विनवतिः
हरिः
मतिः
वारि
अनादि
প্রথমা  দ্বিবচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
প্রথমা  বহুবচন
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
সম্বোধন  একক
हरे
मते
वारे / वारि
अनादे / अनादि
সম্বোধন  দ্বিবচন
हरी
मती
वारिणी
अनादिनी
সম্বোধন  বহুবচন
हरयः
मतयः
वारीणि
अनादीनि
দ্বিতীয়া  একক
द्विनवतिम्
हरिम्
मतिम्
वारि
अनादि
দ্বিতীয়া  দ্বিবচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
দ্বিতীয়া  বহুবচন
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
তৃতীয়া  একক
द्विनवत्या
हरिणा
मत्या
वारिणा
अनादिना
তৃতীয়া  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
তৃতীয়া  বহুবচন
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
চতুর্থী  একক
द्विनवत्यै / द्विनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
চতুর্থী  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
চতুর্থী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
পঞ্চমী  একক
द्विनवत्याः / द्विनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
পঞ্চমী  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
পঞ্চমী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ষষ্ঠী  একক
द्विनवत्याः / द्विनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ষষ্ঠী  দ্বিবচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ষষ্ঠী  বহুবচন
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
সপ্তমী  একক
द्विनवत्याम् / द्विनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
সপ্তমী  দ্বিবচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
সপ্তমী  বহুবচন
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
প্রথমা  একক
द्विनवतिः
প্রথমা  দ্বিবচন
वारिणी
अनादिनी
প্রথমা  বহুবচন
त्रयः
वारीणि
त्रीणि
अनादीनि
সম্বোধন  একক
वारे / वारि
अनादे / अनादि
সম্বোধন  দ্বিবচন
वारिणी
अनादिनी
সম্বোধন  বহুবচন
वारीणि
अनादीनि
দ্বিতীয়া  একক
द्विनवतिम्
हरिम्
দ্বিতীয়া  দ্বিবচন
वारिणी
अनादिनी
দ্বিতীয়া  বহুবচন
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
তৃতীয়া  একক
द्विनवत्या
हरिणा
वारिणा
अनादिना
তৃতীয়া  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
তৃতীয়া  বহুবচন
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
চতুর্থী  একক
द्विनवत्यै / द्विनवतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
চতুর্থী  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
চতুর্থী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
পঞ্চমী  একক
द्विनवत्याः / द्विनवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
পঞ্চমী  দ্বিবচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
পঞ্চমী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ষষ্ঠী  একক
द्विनवत्याः / द्विनवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ষষ্ঠী  দ্বিবচন
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ষষ্ঠী  বহুবচন
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
সপ্তমী  একক
द्विनवत्याम् / द्विनवतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
সপ্তমী  দ্বিবচন
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
সপ্তমী  বহুবচন
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु