चतुर्दशन् -এর তুলনা


 
প্রথমা  একক
राजा
गुणी
ब्रह्म
सीमा
প্রথমা  দ্বিবচন
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
প্রথমা  বহুবচন
चतुर्दश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
সম্বোধন  একক
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
সম্বোধন  দ্বিবচন
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
সম্বোধন  বহুবচন
राजानः
गुणिनः
ब्रह्माणि
सीमानः
দ্বিতীয়া  একক
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
দ্বিতীয়া  দ্বিবচন
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
দ্বিতীয়া  বহুবচন
चतुर्दश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
তৃতীয়া  একক
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
তৃতীয়া  দ্বিবচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
তৃতীয়া  বহুবচন
चतुर्दशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
চতুর্থী  একক
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
চতুর্থী  দ্বিবচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
চতুর্থী  বহুবচন
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
পঞ্চমী  একক
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
পঞ্চমী  দ্বিবচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
পঞ্চমী  বহুবচন
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ষষ্ঠী  একক
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ষষ্ঠী  দ্বিবচন
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ষষ্ঠী  বহুবচন
चतुर्दशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
সপ্তমী  একক
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
সপ্তমী  দ্বিবচন
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
সপ্তমী  বহুবচন
चतुर्दशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
প্রথমা  একক
প্রথমা  দ্বিবচন
राजानौ
প্রথমা  বহুবচন
चतुर्दश
राजानः
पञ्च
ब्रह्माणि
সম্বোধন  একক
ब्रह्म / ब्रह्मन्
সম্বোধন  দ্বিবচন
राजानौ
সম্বোধন  বহুবচন
राजानः
ब्रह्माणि
দ্বিতীয়া  একক
राजानम्
गुणिनम्
দ্বিতীয়া  দ্বিবচন
राजानौ
দ্বিতীয়া  বহুবচন
चतुर्दश
राज्ञः
पञ्च
ब्रह्माणि
তৃতীয়া  একক
राज्ञा
তৃতীয়া  দ্বিবচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
তৃতীয়া  বহুবচন
चतुर्दशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
চতুর্থী  একক
राज्ञे
চতুর্থী  দ্বিবচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
চতুর্থী  বহুবচন
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
পঞ্চমী  একক
राज्ञः
পঞ্চমী  দ্বিবচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
পঞ্চমী  বহুবচন
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ষষ্ঠী  একক
राज्ञः
ষষ্ঠী  দ্বিবচন
राज्ञोः
गुणिनोः
ब्रह्मणोः
ষষ্ঠী  বহুবচন
चतुर्दशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
সপ্তমী  একক
राज्ञि / राजनि
सीम्नि / सीमनि
সপ্তমী  দ্বিবচন
राज्ञोः
गुणिनोः
ब्रह्मणोः
সপ্তমী  বহুবচন
चतुर्दशसु
पञ्चसु