सरित् - (स्त्री) -এর তুলনা


 
প্রথমা  একক
सरित् / सरिद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
প্রথমা  দ্বিবচন
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
প্রথমা  বহুবচন
सरितः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
সম্বোধন  একক
सरित् / सरिद्
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
সম্বোধন  দ্বিবচন
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
সম্বোধন  বহুবচন
सरितः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
দ্বিতীয়া  একক
सरितम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
দ্বিতীয়া  দ্বিবচন
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
দ্বিতীয়া  বহুবচন
सरितः
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
धीमन्ति
दत्तवन्ति
তৃতীয়া  একক
सरिता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
धीमता
दत्तवता
তৃতীয়া  দ্বিবচন
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
তৃতীয়া  বহুবচন
सरिद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
धीमद्भिः
दत्तवद्भिः
চতুর্থী  একক
सरिते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
धीमते
दत्तवते
চতুর্থী  দ্বিবচন
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
চতুর্থী  বহুবচন
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
পঞ্চমী  একক
सरितः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
धीमतः
दत्तवतः
পঞ্চমী  দ্বিবচন
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
পঞ্চমী  বহুবচন
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ষষ্ঠী  একক
सरितः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
धीमतः
दत्तवतः
ষষ্ঠী  দ্বিবচন
सरितोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
धीमतोः
दत्तवतोः
ষষ্ঠী  বহুবচন
सरिताम्
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
সপ্তমী  একক
सरिति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
धीमति
दत्तवति
সপ্তমী  দ্বিবচন
सरितोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
धीमतोः
दत्तवतोः
সপ্তমী  বহুবচন
सरित्सु
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु
প্রথমা  একক
सरित् / सरिद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
প্রথমা  দ্বিবচন
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
প্রথমা  বহুবচন
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
সম্বোধন  একক
सरित् / सरिद्
ददत् / ददद्
दत्तवन्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
সম্বোধন  দ্বিবচন
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
সম্বোধন  বহুবচন
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
দ্বিতীয়া  একক
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
দ্বিতীয়া  দ্বিবচন
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
দ্বিতীয়া  বহুবচন
दत्तवतः
धीमन्ति
दत्तवन्ति
তৃতীয়া  একক
त्रिंशता
दत्तवता
তৃতীয়া  দ্বিবচন
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
তৃতীয়া  বহুবচন
सरिद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
धीमद्भिः
दत्तवद्भिः
চতুর্থী  একক
त्रिंशते
दत्तवते
চতুর্থী  দ্বিবচন
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
চতুর্থী  বহুবচন
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
পঞ্চমী  একক
त्रिंशतः
दत्तवतः
পঞ্চমী  দ্বিবচন
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
পঞ্চমী  বহুবচন
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ষষ্ঠী  একক
त्रिंशतः
दत्तवतः
ষষ্ঠী  দ্বিবচন
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
ষষ্ঠী  বহুবচন
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
সপ্তমী  একক
त्रिंशति
दत्तवति
সপ্তমী  দ্বিবচন
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
সপ্তমী  বহুবচন
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु