शुच् - (पुं) -এর তুলনা


 
প্রথমা  একক
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
প্রথমা  দ্বিবচন
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
প্রথমা  বহুবচন
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
সম্বোধন  একক
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
সম্বোধন  দ্বিবচন
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
সম্বোধন  বহুবচন
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
দ্বিতীয়া  একক
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
দ্বিতীয়া  দ্বিবচন
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
দ্বিতীয়া  বহুবচন
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
তৃতীয়া  একক
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
তৃতীয়া  দ্বিবচন
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
তৃতীয়া  বহুবচন
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
চতুর্থী  একক
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
চতুর্থী  দ্বিবচন
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
চতুর্থী  বহুবচন
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
পঞ্চমী  একক
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
পঞ্চমী  দ্বিবচন
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
পঞ্চমী  বহুবচন
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ষষ্ঠী  একক
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ষষ্ঠী  দ্বিবচন
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
ষষ্ঠী  বহুবচন
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
সপ্তমী  একক
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
সপ্তমী  দ্বিবচন
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
সপ্তমী  বহুবচন
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
প্রথমা  একক
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
প্রথমা  দ্বিবচন
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
প্রথমা  বহুবচন
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
সম্বোধন  একক
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
সম্বোধন  দ্বিবচন
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
সম্বোধন  বহুবচন
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
দ্বিতীয়া  একক
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
प्राञ्चम्
দ্বিতীয়া  দ্বিবচন
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
দ্বিতীয়া  বহুবচন
शुञ्चि
क्रुञ्चः
पयोमुचः
তৃতীয়া  একক
क्रुञ्चा
पयोमुचा
তৃতীয়া  দ্বিবচন
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
তৃতীয়া  বহুবচন
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
চতুর্থী  একক
क्रुञ्चे
पयोमुचे
চতুর্থী  দ্বিবচন
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
চতুর্থী  বহুবচন
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
পঞ্চমী  একক
क्रुञ्चः
पयोमुचः
পঞ্চমী  দ্বিবচন
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
পঞ্চমী  বহুবচন
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ষষ্ঠী  একক
क्रुञ्चः
पयोमुचः
ষষ্ঠী  দ্বিবচন
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
ষষ্ঠী  বহুবচন
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
प्राचाम्
সপ্তমী  একক
क्रुञ्चि
पयोमुचि
সপ্তমী  দ্বিবচন
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
সপ্তমী  বহুবচন
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
प्राक्षु