रम्बक - (पुं) -এর তুলনা
প্রথমা একক
रम्बकः
रम्बकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্রথমা দ্বিবচন
रम्बकौ
रम्बके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্রথমা বহুবচন
रम्बकाः
रम्बकाणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন একক
रम्बक
रम्बक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন দ্বিবচন
रम्बकौ
रम्बके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন বহুবচন
रम्बकाः
रम्बकाणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া একক
रम्बकम्
रम्बकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া দ্বিবচন
रम्बकौ
रम्बके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া বহুবচন
रम्बकान्
रम्बकाणि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া একক
रम्बकेण
रम्बकेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া দ্বিবচন
रम्बकाभ्याम्
रम्बकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া বহুবচন
रम्बकैः
रम्बकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী একক
रम्बकाय
रम्बकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী দ্বিবচন
रम्बकाभ्याम्
रम्बकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী বহুবচন
रम्बकेभ्यः
रम्बकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী একক
रम्बकात् / रम्बकाद्
रम्बकात् / रम्बकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী দ্বিবচন
रम्बकाभ्याम्
रम्बकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী বহুবচন
रम्बकेभ्यः
रम्बकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী একক
रम्बकस्य
रम्बकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী দ্বিবচন
रम्बकयोः
रम्बकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী বহুবচন
रम्बकाणाम्
रम्बकाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী একক
रम्बके
रम्बके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী দ্বিবচন
रम्बकयोः
रम्बकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী বহুবচন
रम्बकेषु
रम्बकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
প্রথমা একক
रम्बकः
रम्बकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্রথমা দ্বিবচন
रम्बकौ
रम्बके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্রথমা বহুবচন
रम्बकाः
रम्बकाणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন একক
रम्बक
रम्बक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন দ্বিবচন
रम्बकौ
रम्बके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন বহুবচন
रम्बकाः
रम्बकाणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া একক
रम्बकम्
रम्बकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া দ্বিবচন
रम्बकौ
रम्बके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া বহুবচন
रम्बकान्
रम्बकाणि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া একক
रम्बकेण
रम्बकेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া দ্বিবচন
रम्बकाभ्याम्
रम्बकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া বহুবচন
रम्बकैः
रम्बकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী একক
रम्बकाय
रम्बकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী দ্বিবচন
रम्बकाभ्याम्
रम्बकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী বহুবচন
रम्बकेभ्यः
रम्बकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী একক
रम्बकात् / रम्बकाद्
रम्बकात् / रम्बकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী দ্বিবচন
रम्बकाभ्याम्
रम्बकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী বহুবচন
रम्बकेभ्यः
रम्बकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী একক
रम्बकस्य
रम्बकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী দ্বিবচন
रम्बकयोः
रम्बकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী বহুবচন
रम्बकाणाम्
रम्बकाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী একক
रम्बके
रम्बके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী দ্বিবচন
रम्बकयोः
रम्बकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী বহুবচন
रम्बकेषु
रम्बकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु