दिश् - (स्त्री) -এর তুলনা


 
প্রথমা  একক
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
প্রথমা  দ্বিবচন
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
প্রথমা  বহুবচন
दिशः
तादृशः
विशः
दृशः
कीदृंशि
সম্বোধন  একক
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
সম্বোধন  দ্বিবচন
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
সম্বোধন  বহুবচন
दिशः
तादृशः
विशः
दृशः
कीदृंशि
দ্বিতীয়া  একক
दिशम्
तादृशम्
विशम्
दृशम्
कीदृक् / कीदृग्
দ্বিতীয়া  দ্বিবচন
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
দ্বিতীয়া  বহুবচন
दिशः
तादृशः
विशः
दृशः
कीदृंशि
তৃতীয়া  একক
दिशा
तादृशा
विशा
दृशा
कीदृशा
তৃতীয়া  দ্বিবচন
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
তৃতীয়া  বহুবচন
दिग्भिः
तादृग्भिः
विड्भिः
दृग्भिः
कीदृग्भिः
চতুর্থী  একক
दिशे
तादृशे
विशे
दृशे
कीदृशे
চতুর্থী  দ্বিবচন
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
চতুর্থী  বহুবচন
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
পঞ্চমী  একক
दिशः
तादृशः
विशः
दृशः
कीदृशः
পঞ্চমী  দ্বিবচন
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
পঞ্চমী  বহুবচন
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ষষ্ঠী  একক
दिशः
तादृशः
विशः
दृशः
कीदृशः
ষষ্ঠী  দ্বিবচন
दिशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
ষষ্ঠী  বহুবচন
दिशाम्
तादृशाम्
विशाम्
दृशाम्
कीदृशाम्
সপ্তমী  একক
दिशि
तादृशि
विशि
दृशि
कीदृशि
সপ্তমী  দ্বিবচন
दिशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
সপ্তমী  বহুবচন
दिक्षु
तादृक्षु
विट्त्सु / विट्सु
दृक्षु
कीदृक्षु
প্রথমা  একক
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
প্রথমা  দ্বিবচন
প্রথমা  বহুবচন
कीदृंशि
সম্বোধন  একক
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
সম্বোধন  দ্বিবচন
সম্বোধন  বহুবচন
कीदृंशि
দ্বিতীয়া  একক
तादृशम्
विशम्
कीदृक् / कीदृग्
দ্বিতীয়া  দ্বিবচন
দ্বিতীয়া  বহুবচন
कीदृंशि
তৃতীয়া  একক
তৃতীয়া  দ্বিবচন
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
তৃতীয়া  বহুবচন
दिग्भिः
तादृग्भिः
विड्भिः
दृग्भिः
कीदृग्भिः
চতুর্থী  একক
চতুর্থী  দ্বিবচন
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
চতুর্থী  বহুবচন
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
পঞ্চমী  একক
পঞ্চমী  দ্বিবচন
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
পঞ্চমী  বহুবচন
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ষষ্ঠী  একক
ষষ্ঠী  দ্বিবচন
तादृशोः
विशोः
कीदृशोः
ষষ্ঠী  বহুবচন
तादृशाम्
विशाम्
कीदृशाम्
সপ্তমী  একক
সপ্তমী  দ্বিবচন
तादृशोः
विशोः
कीदृशोः
সপ্তমী  বহুবচন
तादृक्षु
विट्त्सु / विट्सु
कीदृक्षु