दधृष् - (पुं) -এর তুলনা


 
প্রথমা  একক
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
প্রথমা  দ্বিবচন
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
প্রথমা  বহুবচন
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
সম্বোধন  একক
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
সম্বোধন  দ্বিবচন
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
সম্বোধন  বহুবচন
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
দ্বিতীয়া  একক
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
प्रियषषम्
দ্বিতীয়া  দ্বিবচন
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
দ্বিতীয়া  বহুবচন
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
তৃতীয়া  একক
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
प्रियषषा
তৃতীয়া  দ্বিবচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
তৃতীয়া  বহুবচন
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
চতুর্থী  একক
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
प्रियषषे
চতুর্থী  দ্বিবচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
চতুর্থী  বহুবচন
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
পঞ্চমী  একক
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
পঞ্চমী  দ্বিবচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
পঞ্চমী  বহুবচন
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ষষ্ঠী  একক
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
ষষ্ঠী  দ্বিবচন
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
ষষ্ঠী  বহুবচন
दधृषाम्
रत्नमुषाम्
षण्णाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
সপ্তমী  একক
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
प्रियषषि
সপ্তমী  দ্বিবচন
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
সপ্তমী  বহুবচন
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु
প্রথমা  একক
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
প্রথমা  দ্বিবচন
रत्नमुषौ
प्रियषषौ
প্রথমা  বহুবচন
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
সম্বোধন  একক
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
সম্বোধন  দ্বিবচন
रत्नमुषौ
प्रियषषौ
সম্বোধন  বহুবচন
रत्नमुषः
अर्चींषि
प्रियषषः
দ্বিতীয়া  একক
दधृषम्
रत्नमुषम्
प्रियषषम्
দ্বিতীয়া  দ্বিবচন
रत्नमुषौ
प्रियषषौ
দ্বিতীয়া  বহুবচন
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
তৃতীয়া  একক
रत्नमुषा
प्रियषषा
তৃতীয়া  দ্বিবচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
তৃতীয়া  বহুবচন
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
চতুর্থী  একক
रत्नमुषे
प्रियषषे
চতুর্থী  দ্বিবচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
চতুর্থী  বহুবচন
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
পঞ্চমী  একক
रत्नमुषः
प्रियषषः
পঞ্চমী  দ্বিবচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
পঞ্চমী  বহুবচন
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ষষ্ঠী  একক
रत्नमुषः
प्रियषषः
ষষ্ঠী  দ্বিবচন
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
ষষ্ঠী  বহুবচন
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
সপ্তমী  একক
रत्नमुषि
प्रियषषि
সপ্তমী  দ্বিবচন
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
সপ্তমী  বহুবচন
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु