गो - (स्त्री) -এর তুলনা


 
প্রথমা  একক
गौः
गौः
द्यौः
प्रद्यु
सुद्यौः
स्मृतौः
প্রথমা  দ্বিবচন
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
প্রথমা  বহুবচন
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
সম্বোধন  একক
गौः
गौः
द्यौः
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
সম্বোধন  দ্বিবচন
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
সম্বোধন  বহুবচন
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
দ্বিতীয়া  একক
गाम्
गाम्
द्याम्
प्रद्यु
सुद्याम्
स्मृताम्
দ্বিতীয়া  দ্বিবচন
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
দ্বিতীয়া  বহুবচন
गाः
गाः
द्याः
प्रद्यूनि
सुद्याः
स्मृताः
তৃতীয়া  একক
गवा
गवा
द्यवा
प्रद्युना
सुद्यवा
स्मृतवा
তৃতীয়া  দ্বিবচন
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
তৃতীয়া  বহুবচন
गोभिः
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
চতুর্থী  একক
गवे
गवे
द्यवे
प्रद्युने
सुद्यवे
स्मृतवे
চতুর্থী  দ্বিবচন
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
চতুর্থী  বহুবচন
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
পঞ্চমী  একক
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
পঞ্চমী  দ্বিবচন
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
পঞ্চমী  বহুবচন
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ষষ্ঠী  একক
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
ষষ্ঠী  দ্বিবচন
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ষষ্ঠী  বহুবচন
गवाम्
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
সপ্তমী  একক
गवि
गवि
द्यवि
प्रद्युनि
सुद्यवि
स्मृतवि
সপ্তমী  দ্বিবচন
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
সপ্তমী  বহুবচন
गोषु
गोषु
द्योषु
प्रद्युषु
सुद्योषु
स्मृतोषु
প্রথমা  একক
सुद्यौः
स्मृतौः
প্রথমা  দ্বিবচন
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
প্রথমা  বহুবচন
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
সম্বোধন  একক
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
সম্বোধন  দ্বিবচন
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
সম্বোধন  বহুবচন
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
দ্বিতীয়া  একক
गाम्
सुद्याम्
स्मृताम्
দ্বিতীয়া  দ্বিবচন
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
দ্বিতীয়া  বহুবচন
प्रद्यूनि
सुद्याः
स्मृताः
তৃতীয়া  একক
प्रद्युना
सुद्यवा
स्मृतवा
তৃতীয়া  দ্বিবচন
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
তৃতীয়া  বহুবচন
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
চতুর্থী  একক
प्रद्युने
सुद्यवे
स्मृतवे
চতুর্থী  দ্বিবচন
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
চতুর্থী  বহুবচন
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
পঞ্চমী  একক
प्रद्युनः
सुद्योः
स्मृतोः
পঞ্চমী  দ্বিবচন
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
পঞ্চমী  বহুবচন
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ষষ্ঠী  একক
प्रद्युनः
सुद्योः
स्मृतोः
ষষ্ঠী  দ্বিবচন
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ষষ্ঠী  বহুবচন
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
সপ্তমী  একক
प्रद्युनि
सुद्यवि
स्मृतवि
সপ্তমী  দ্বিবচন
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
সপ্তমী  বহুবচন
गोषु
प्रद्युषु
सुद्योषु
स्मृतोषु