क्रन्दक - (पुं) -এর তুলনা


 
প্রথমা  একক
क्रन्दकः
क्रन्दकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্রথমা  দ্বিবচন
क्रन्दकौ
क्रन्दके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্রথমা  বহুবচন
क्रन्दकाः
क्रन्दकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একক
क्रन्दक
क्रन्दक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন  দ্বিবচন
क्रन्दकौ
क्रन्दके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন  বহুবচন
क्रन्दकाः
क्रन्दकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একক
क्रन्दकम्
क्रन्दकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া  দ্বিবচন
क्रन्दकौ
क्रन्दके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া  বহুবচন
क्रन्दकान्
क्रन्दकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একক
क्रन्दकेन
क्रन्दकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া  দ্বিবচন
क्रन्दकाभ्याम्
क्रन्दकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
क्रन्दकैः
क्रन्दकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী  একক
क्रन्दकाय
क्रन्दकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী  দ্বিবচন
क्रन्दकाभ्याम्
क्रन्दकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী  বহুবচন
क्रन्दकेभ्यः
क्रन्दकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একক
क्रन्दकात् / क्रन्दकाद्
क्रन्दकात् / क्रन्दकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী  দ্বিবচন
क्रन्दकाभ्याम्
क्रन्दकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
क्रन्दकेभ्यः
क्रन्दकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একক
क्रन्दकस्य
क्रन्दकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী  দ্বিবচন
क्रन्दकयोः
क्रन्दकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
क्रन्दकानाम्
क्रन्दकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একক
क्रन्दके
क्रन्दके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী  দ্বিবচন
क्रन्दकयोः
क्रन्दकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
क्रन्दकेषु
क्रन्दकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
প্রথমা  একক
क्रन्दकः
क्रन्दकम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
প্রথমা  দ্বিবচন
क्रन्दकौ
क्रन्दके
सर्वौ
প্রথমা  বহুবচন
क्रन्दकाः
क्रन्दकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একক
क्रन्दक
कतरत् / कतरद्
সম্বোধন  দ্বিবচন
क्रन्दकौ
क्रन्दके
सर्वौ
সম্বোধন  বহুবচন
क्रन्दकाः
क्रन्दकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একক
क्रन्दकम्
क्रन्दकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
দ্বিতীয়া  দ্বিবচন
क्रन्दकौ
क्रन्दके
सर्वौ
দ্বিতীয়া  বহুবচন
क्रन्दकान्
क्रन्दकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একক
क्रन्दकेन
क्रन्दकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
তৃতীয়া  দ্বিবচন
क्रन्दकाभ्याम्
क्रन्दकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
क्रन्दकैः
क्रन्दकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী  একক
क्रन्दकाय
क्रन्दकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী  দ্বিবচন
क्रन्दकाभ्याम्
क्रन्दकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী  বহুবচন
क्रन्दकेभ्यः
क्रन्दकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একক
क्रन्दकात् / क्रन्दकाद्
क्रन्दकात् / क्रन्दकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী  দ্বিবচন
क्रन्दकाभ्याम्
क्रन्दकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
क्रन्दकेभ्यः
क्रन्दकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একক
क्रन्दकस्य
क्रन्दकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী  দ্বিবচন
क्रन्दकयोः
क्रन्दकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
क्रन्दकानाम्
क्रन्दकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একক
क्रन्दके
क्रन्दके
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী  দ্বিবচন
क्रन्दकयोः
क्रन्दकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
क्रन्दकेषु
क्रन्दकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु