कामदुह् - (पुं) -এর তুলনা


 
প্রথমা  একক
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
প্রথমা  দ্বিবচন
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
প্রথমা  বহুবচন
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
সম্বোধন  একক
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
সম্বোধন  দ্বিবচন
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
সম্বোধন  বহুবচন
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
দ্বিতীয়া  একক
कामदुहम्
कामधुक् / कामधुग्
कामदुहम्
लिहम्
तुरासाहम्
उपानहम्
उष्णिहम्
स्वनडुत् / स्वनडुद्
দ্বিতীয়া  দ্বিবচন
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
দ্বিতীয়া  বহুবচন
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
তৃতীয়া  একক
कामदुहा
कामदुहा
कामदुहा
लिहा
तुरासाहा
उपानहा
उष्णिहा
स्वनडुहा
তৃতীয়া  দ্বিবচন
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
তৃতীয়া  বহুবচন
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
চতুর্থী  একক
कामदुहे
कामदुहे
कामदुहे
लिहे
तुरासाहे
उपानहे
उष्णिहे
स्वनडुहे
চতুর্থী  দ্বিবচন
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
চতুর্থী  বহুবচন
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
পঞ্চমী  একক
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
পঞ্চমী  দ্বিবচন
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
পঞ্চমী  বহুবচন
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ষষ্ঠী  একক
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
ষষ্ঠী  দ্বিবচন
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
ষষ্ঠী  বহুবচন
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उपानहाम्
उष्णिहाम्
स्वनडुहाम्
সপ্তমী  একক
कामदुहि
कामदुहि
कामदुहि
लिहि
तुरासाहि
उपानहि
उष्णिहि
स्वनडुहि
সপ্তমী  দ্বিবচন
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
সপ্তমী  বহুবচন
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उपानत्सु
उष्णिक्षु
स्वनडुत्सु
প্রথমা  একক
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
প্রথমা  দ্বিবচন
कामदुहौ
तुरासाहौ
প্রথমা  বহুবচন
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
সম্বোধন  একক
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
সম্বোধন  দ্বিবচন
कामदुहौ
तुरासाहौ
সম্বোধন  বহুবচন
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
দ্বিতীয়া  একক
कामदुहम्
कामधुक् / कामधुग्
लिहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
দ্বিতীয়া  দ্বিবচন
कामदुहौ
तुरासाहौ
দ্বিতীয়া  বহুবচন
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
তৃতীয়া  একক
कामदुहा
तुरासाहा
তৃতীয়া  দ্বিবচন
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
তৃতীয়া  বহুবচন
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
চতুর্থী  একক
कामदुहे
तुरासाहे
চতুর্থী  দ্বিবচন
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
চতুর্থী  বহুবচন
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
পঞ্চমী  একক
कामदुहः
तुरासाहः
পঞ্চমী  দ্বিবচন
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
পঞ্চমী  বহুবচন
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ষষ্ঠী  একক
कामदुहः
तुरासाहः
ষষ্ঠী  দ্বিবচন
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
ষষ্ঠী  বহুবচন
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उष्णिहाम्
स्वनडुहाम्
সপ্তমী  একক
कामदुहि
तुरासाहि
সপ্তমী  দ্বিবচন
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
সপ্তমী  বহুবচন
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उष्णिक्षु
स्वनडुत्सु