कणितृ - (नपुं) -এর তুলনা


 
প্রথমা  একক
कणितृ
कणिता
धाता
भ्राता
स्वसा
धातृ
প্রথমা  দ্বিবচন
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
প্রথমা  বহুবচন
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
সম্বোধন  একক
कणितः / कणितृ
कणितः
धातः
भ्रातः
स्वसः
धातः / धातृ
সম্বোধন  দ্বিবচন
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
সম্বোধন  বহুবচন
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
দ্বিতীয়া  একক
कणितृ
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
দ্বিতীয়া  দ্বিবচন
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
দ্বিতীয়া  বহুবচন
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
তৃতীয়া  একক
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
তৃতীয়া  দ্বিবচন
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
তৃতীয়া  বহুবচন
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
চতুর্থী  একক
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
চতুর্থী  দ্বিবচন
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
চতুর্থী  বহুবচন
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
পঞ্চমী  একক
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
পঞ্চমী  দ্বিবচন
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
পঞ্চমী  বহুবচন
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ষষ্ঠী  একক
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
ষষ্ঠী  দ্বিবচন
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ষষ্ঠী  বহুবচন
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
সপ্তমী  একক
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
সপ্তমী  দ্বিবচন
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
সপ্তমী  বহুবচন
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
প্রথমা  একক
প্রথমা  দ্বিবচন
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
প্রথমা  বহুবচন
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
সম্বোধন  একক
कणितः / कणितृ
धातः / धातृ
সম্বোধন  দ্বিবচন
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
সম্বোধন  বহুবচন
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
দ্বিতীয়া  একক
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
দ্বিতীয়া  দ্বিবচন
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
দ্বিতীয়া  বহুবচন
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
তৃতীয়া  একক
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
তৃতীয়া  দ্বিবচন
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
তৃতীয়া  বহুবচন
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
চতুর্থী  একক
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
চতুর্থী  দ্বিবচন
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
চতুর্থী  বহুবচন
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
পঞ্চমী  একক
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
পঞ্চমী  দ্বিবচন
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
পঞ্চমী  বহুবচন
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ষষ্ঠী  একক
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
ষষ্ঠী  দ্বিবচন
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ষষ্ঠী  বহুবচন
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
সপ্তমী  একক
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
धातरि / धातृणि
সপ্তমী  দ্বিবচন
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
সপ্তমী  বহুবচন
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
धातृषु