अयितवती - (स्त्री) -এর তুলনা


 
প্রথমা  একক
अयितवती
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
প্রথমা  দ্বিবচন
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
প্রথমা  বহুবচন
अयितवत्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
সম্বোধন  একক
अयितवति
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
সম্বোধন  দ্বিবচন
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
সম্বোধন  বহুবচন
अयितवत्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
দ্বিতীয়া  একক
अयितवतीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
দ্বিতীয়া  দ্বিবচন
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
দ্বিতীয়া  বহুবচন
अयितवतीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
তৃতীয়া  একক
अयितवत्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
তৃতীয়া  দ্বিবচন
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
তৃতীয়া  বহুবচন
अयितवतीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
চতুর্থী  একক
अयितवत्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
চতুর্থী  দ্বিবচন
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
চতুর্থী  বহুবচন
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
পঞ্চমী  একক
अयितवत्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
পঞ্চমী  দ্বিবচন
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
পঞ্চমী  বহুবচন
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ষষ্ঠী  একক
अयितवत्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
ষষ্ঠী  দ্বিবচন
अयितवत्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
ষষ্ঠী  বহুবচন
अयितवतीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
সপ্তমী  একক
अयितवत्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
সপ্তমী  দ্বিবচন
अयितवत्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
সপ্তমী  বহুবচন
अयितवतीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
প্রথমা  একক
প্রথমা  দ্বিবচন
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
প্রথমা  বহুবচন
अयितवत्यः
लक्ष्म्यः
नियः
पप्यः
সম্বোধন  একক
সম্বোধন  দ্বিবচন
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
সম্বোধন  বহুবচন
अयितवत्यः
लक्ष्म्यः
नियः
पप्यः
দ্বিতীয়া  একক
अयितवतीम्
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
দ্বিতীয়া  দ্বিবচন
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
দ্বিতীয়া  বহুবচন
नियः
पपीन्
তৃতীয়া  একক
अयितवत्या
लक्ष्म्या
निया
पप्या
তৃতীয়া  দ্বিবচন
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
তৃতীয়া  বহুবচন
अयितवतीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
চতুর্থী  একক
अयितवत्यै
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
চতুর্থী  দ্বিবচন
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
চতুর্থী  বহুবচন
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
পঞ্চমী  একক
अयितवत्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
পঞ্চমী  দ্বিবচন
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
পঞ্চমী  বহুবচন
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ষষ্ঠী  একক
अयितवत्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
ষষ্ঠী  দ্বিবচন
अयितवत्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
ষষ্ঠী  বহুবচন
अयितवतीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
সপ্তমী  একক
अयितवत्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
সপ্তমী  দ্বিবচন
अयितवत्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
সপ্তমী  বহুবচন
अयितवतीषु
लक्ष्मीषु
नीषु
पपीषु