अट्टक - (पुं) -এর তুলনা


 
প্রথমা  একক
अट्टकः
अट्टकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্রথমা  দ্বিবচন
अट्टकौ
अट्टके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্রথমা  বহুবচন
अट्टकाः
अट्टकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একক
अट्टक
अट्टक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন  দ্বিবচন
अट्टकौ
अट्टके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন  বহুবচন
अट्टकाः
अट्टकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একক
अट्टकम्
अट्टकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া  দ্বিবচন
अट्टकौ
अट्टके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া  বহুবচন
अट्टकान्
अट्टकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একক
अट्टकेन
अट्टकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া  দ্বিবচন
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
अट्टकैः
अट्टकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী  একক
अट्टकाय
अट्टकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী  দ্বিবচন
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী  বহুবচন
अट्टकेभ्यः
अट्टकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একক
अट्टकात् / अट्टकाद्
अट्टकात् / अट्टकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী  দ্বিবচন
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
अट्टकेभ्यः
अट्टकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একক
अट्टकस्य
अट्टकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী  দ্বিবচন
अट्टकयोः
अट्टकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
अट्टकानाम्
अट्टकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একক
अट्टके
अट्टके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী  দ্বিবচন
अट्टकयोः
अट्टकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
अट्टकेषु
अट्टकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
প্রথমা  একক
अट्टकः
अट्टकम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
প্রথমা  দ্বিবচন
अट्टकौ
सर्वौ
প্রথমা  বহুবচন
अट्टकाः
अट्टकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একক
कतरत् / कतरद्
সম্বোধন  দ্বিবচন
अट्टकौ
सर्वौ
সম্বোধন  বহুবচন
अट्टकाः
अट्टकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একক
अट्टकम्
अट्टकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
দ্বিতীয়া  দ্বিবচন
अट्टकौ
सर्वौ
দ্বিতীয়া  বহুবচন
अट्टकान्
अट्टकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একক
अट्टकेन
अट्टकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
তৃতীয়া  দ্বিবচন
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
अट्टकैः
अट्टकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুর্থী  একক
अट्टकाय
अट्टकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুর্থী  দ্বিবচন
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুর্থী  বহুবচন
अट्टकेभ्यः
अट्टकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একক
अट्टकात् / अट्टकाद्
अट्टकात् / अट्टकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী  দ্বিবচন
अट्टकाभ्याम्
अट्टकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
अट्टकेभ्यः
अट्टकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একক
अट्टकस्य
अट्टकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী  দ্বিবচন
अट्टकयोः
अट्टकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
अट्टकानाम्
अट्टकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একক
अट्टके
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী  দ্বিবচন
अट्टकयोः
अट्टकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
अट्टकेषु
अट्टकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु